________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-- IX. 230 ] ९. अलंकारनिर्णयः देशोऽयं स्वर्गभूमिर्नृपसदनमिदं देवराजस्य गेहं
कान्तेयं कामभार्या मदभरितगजो दिग्गजः सार्वभौमः । अश्वोऽयं शक्रसप्तिः सुरतरुरमलो जैनधर्मो जिनेन्द्रो
देवोऽयं रोयबङ्गक्षितिपतिरधुना दिव्यपुण्यो विभाति ।।२२५॥ येन केनचित् कारणेन निविण्णचित्तः कश्चित् पुमानस्य नृपस्य विभूतिं धृत्वा वर्णयति तस्मादियमपि अप्रस्तुतप्रशंसा ।
यत्र वैकल्यकथनं गुणादीनां विधीयते । विशेषदर्शनार्थं सा विशेषोक्तिनिरूप्यते ॥२२६।। न शीतोऽपि यशोराशिर्जगत्तापं हरत्यसौ ।
नोष्णोऽपि विक्रमः शत्रून् रायस्य दहति ध्रुवम् ॥२२७।। शैत्यगुणवैकल्येऽपि जगत्तापहरणविशेषः । उष्णतागुणविकलत्वेऽपि वैरिदहनविशेषो यतस्ततो गुणवैकल्यविशेषोक्तिः ।
न कोकिला न वीणा वा न कीरा न च किन्नरी। __ कान्ता तथापि रायस्य चेतो हरति गानतः ॥२२८।। कोकिलादिजातिवैकल्येऽपि कान्ता स्वरेण रायचेतोहारिणी यतस्ततो जातिवैकल्यविशेषोक्तिः।
न कुप्यति न बध्नाति काञ्च्या कर्णोत्पलेन सा।
न ताडयति रायेन्द्रं भयं नयति कामिनी ॥२२९।। कोपनादिक्रियावैकल्येऽपि भयप्रापणमिति क्रियाकल्यविशेषकथनम्। सरससुरतयुद्धे विक्रमो नास्ति यस्याः
परमनिशितशस्त्रं नास्ति खेटादिकं च । मदनतुमुलयुद्धाधीशकादम्बनाथं
जयति सरसविद्या सा सती चित्रमेतत् ।।२३०।। शस्त्रखेटादिद्रव्यवैकल्येऽपि जयति विशेषकथनमिति द्रव्यवैकल्यविशेषोक्तिः।
For Private and Personal Use Only