________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- IX. 200] ९. अलंकारनिर्णयः बुद्धिमहत्त्वोदात्तालंकारः। आस्थानमण्डपगते सुरशैलतुङ्गे
सिंहासने मदनरूपनृसिंहबङ्गः । आस्ते सतां फणिपतिर्वरसार्वभौमो
गीर्वाणराज इति वाखिलमन्यमानः ॥१९४॥ ऐश्वर्यमहत्त्वोदात्तालंकारः ।
सत्यरूपमपह नुत्य यत्रान्यार्थो निरूप्यते । अपह नवमलंकारं तमाहुः काव्यकोविदाः ॥१९५॥ अयं श्रीरायबङ्गो न क्षीरवाराशिरेव वै।
अन्यथा वरगाम्भीर्यगुणशाली कथं भवेत् ॥१९६॥ रायबङ्गत्वलक्षणं स्वरूपमपह नुत्य क्षीराम्बुधित्वस्य पररूपस्य निरूपणात् स्वरूपापह नवालंकारः।
अयं श्रीरायबङ्गो न समुद्रनवनीतकः ।
कादम्बक्षीरवाशेिरुत्पत्तिर्घटते कथम् ॥१९७॥ अयमपि पूर्व एव ।
अयं श्रीरायबङ्गो न सुरभूजोऽन्यथा कथम् ।
समस्तजनसंकल्पदायको जाघटीत्ययम् ॥१९८॥ अयमपि तथैव। युद्धरङ्गत्रिनेत्रोऽयं रायबङ्गमहीपतिः ।
कल्पान्तसमवयैव किलान्यत्र दयानिधिः ॥१९९॥ दयानिधित्वं परेष्वभ्युपगम्य स्वेषु रिपुवर्गेण तस्य प्रलयान्तकत्वदर्शनाद्विषयापह नवालंकारः ।
उपमालंकृतौ पूर्वमुपमापह नवः स्मृतः । अन्यापह नुतिभेदानां विस्तरो लक्ष्यतां बुधैः ॥२००॥
१. कादम्बक्षीरवाराशो उत्पत्ति ।
For Private and Personal Use Only