________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२
शृङ्गारार्णवचन्द्रिका [IX. 201 - यत्र प्रियतरा वाणी प्रेमाधिक्यप्रकाशिनी । निरूप्यतेऽसौ विद्वद्भिः प्रेयोऽलंकार उच्यते ॥२०१॥ तरुणि चरणघातो मल्लिकापुष्पसङ्ग
स्तव घनकुचघातः कौमुदीस्पर्शकल्पः । सरसमधुरकाञ्ची दामबन्धः प्रबन्धो
- वदति सुरतकेल्यां रायबङ्गक्षितीन्द्रः ॥२०२॥ प्रेयोऽलंकारः।
उक्तार्थानां विरुद्धत्वं यत्र वाक्ये परस्परम् ।। शब्दार्थविहितं नास्ति तत्त्वतः स विरोधकः ॥२०३॥ कलाधरो न शीतांशुस्तेजस्व्यपि न भास्करः ।
अभीष्टदो न मन्दारो रायबङ्गो गुणाम्बुधिः ॥२०४॥ शब्दकृतविरोधः ।
उत्तुङ्गोऽपि न मेरुर्न तापहृच्चन्दनद्रुमः ।
श्रीमानपि न गोविन्दः कादम्बाम्बुधिचन्द्रमाः ॥२०५॥ अयमपि शब्दकृत एव ।
दयालुना पुण्यजनेन चापि देवेन सुज्ञातगुणेन तेन । श्रीरायबङ्गप्रभुणा विपक्षा जिताःसुलोकाःपरिपालिताश्च
॥२०६॥ अयमपि तथैव । श्रीरायक्षितिनाथ येन समये प्रस्थानभेरी महा
कोणेन प्रहता जना रिपुहरे भीत्वाध्वनन्त्यद्भुतम् । लोकेषु ध्वनिमत्सु तेषु धरणीभृद्भित्तयो दिग्गज
व्रातस्य श्रुतयो विमानततयो भिन्ना वितीर्णा भृशम् ॥२०७॥ अयमर्थकृतविरोधालंकारः ।
शृङ गारादिरसानां तु नवानां यत्र कथ्यते । रूपोत्कर्ष पृथक्सोऽप्यलंकारो रसवान् भवेत् ॥२०८॥
For Private and Personal Use Only