SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८० शृङ्गारार्णवचन्द्रिका [ IX, 187 - शैलाग्रे स्थितवानहं तव गुणं तेजोऽभिधानं तपो लब्धं वै विदधामि चारुवचसा'प्रासादयत्तं नृपम् ॥१८॥ वचोगोपनलेशालंकारः । निन्दास्तुतिर्वा । सेवार्थमागतमहाधरणीश्वराणा मालोकनेन करुणास्मितभाजनेन । सिंहासने स्थितवता नृपकुञ्जरेण चेतःप्रसत्तिरमला प्रकटोकृताभूत् ॥१८८॥ चेष्टाप्रकाशनलेशालंकारः। उक्तानां यत्र वाच्यानां योगो वाच्यान्तरैः सह। क्रमेण कथितः सोऽत्र क्रमालंकार उच्यते ॥१८९॥ रूपं वचोऽधररसं स्तनकुम्भयुग्मं निःश्वासगन्धविषयं तरुणीतनुस्थम् । आलोकनश्रवणपानसमागमोरु घ्राणक्रियाभिरनुभूय सुखी नृपोऽभूत् ॥१९०॥ क्रमालंकारः। भ्रलोचनकटाक्षान् वै रायस्यालोक्य कामिनी। चापभृङ्गशरान्मत्वा जायते भयविह्वला ॥१९१॥ अयमपि क्रमः । बुद्धमहत्त्वं भूतेर्वा तन्यते यत्र कोविदः । उदात्तं तमलंकारं वदन्ति कविपुङ्गवाः ॥१९२॥ काले कलौ स्वहितमङ्गलचारुबुद्धया पाति प्रजाः करुणया न बिभेति शत्रोः । शीतांशुभानुसमनीतिपराक्रमाभ्यां जेजीयतेऽरिनृपतीभघटामृगेशः ॥१९३॥ १. प्रच्छन्नवांस्तां कृदं। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy