SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -1X. 139 ] ९. अलंकारनिर्णयः श्लिष्टार्थान्तरन्यासः । भ्रमरः मधुकरः कामुक इति ध्वनिः । मधुद्रो भ्रमरश्चेति द्वाविमौ कामुकेऽपि च । नृसिंहोऽप्यभयं दत्ते श्रीरायो जगतां सदा । लोके विचित्रशक्तीनां वस्तूनां शक्तिरीदशी ॥१३२॥ विरुद्धार्थान्तरन्यासः । नीतियुक्तोऽपि रायस्य विक्रमो वैरिणां मनः । संतापयति शत्रूणां पूर्वपापं हि तादृशम् ॥१३३।। अयुक्तार्थान्तरन्यासः। तिलकाङ्कितरायास्यं मोदयत्यङ्गनाजनम् । साङ्कचन्द्रसमं तोषवर्धनं युज्यते ननु ॥१३४।। युक्तार्थान्तरन्यासः। रायप्रतापभानुस्तान् संतापयतु वैरिणः । कोर्तिचन्द्रो धुनोतीमान् किं किं युक्तं सदोषिणः ॥१३५।। युक्तायुक्तार्थान्तरन्यासः। कीर्तिज्योत्स्नापि तापाय न कि तेजो वनानलः । धुनोति चन्द्रपक्षश्चेद्वह्निपक्षो दहेन्न किम् ॥१३६॥ विपर्ययार्थान्तरन्यासः। जगत्यर्थान्तरन्यासभेदा अन्येऽपि सन्ति हि । तेषां निदर्शनं ज्ञेयं यथाशास्त्रं विचक्षणः ॥१३७।। शब्दस्य वा प्रतीतेर्वा सादृश्ये विषये सति । वस्तुनोर्भेदकथनं व्यतिरेकस्तयोः पुनः ॥१३८।। जगन्मोहनरूपेण कुसुमास्त्रस्य संनिभः । रायबङ्गस्ततस्तस्य भेदो दृश्यत्वधर्मतः ॥१३९।। १. नादृश्ये For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy