________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-1X. 139 ] ९. अलंकारनिर्णयः श्लिष्टार्थान्तरन्यासः । भ्रमरः मधुकरः कामुक इति ध्वनिः । मधुद्रो भ्रमरश्चेति द्वाविमौ कामुकेऽपि च ।
नृसिंहोऽप्यभयं दत्ते श्रीरायो जगतां सदा ।
लोके विचित्रशक्तीनां वस्तूनां शक्तिरीदशी ॥१३२॥ विरुद्धार्थान्तरन्यासः ।
नीतियुक्तोऽपि रायस्य विक्रमो वैरिणां मनः ।
संतापयति शत्रूणां पूर्वपापं हि तादृशम् ॥१३३।। अयुक्तार्थान्तरन्यासः।
तिलकाङ्कितरायास्यं मोदयत्यङ्गनाजनम् ।
साङ्कचन्द्रसमं तोषवर्धनं युज्यते ननु ॥१३४।। युक्तार्थान्तरन्यासः।
रायप्रतापभानुस्तान् संतापयतु वैरिणः ।
कोर्तिचन्द्रो धुनोतीमान् किं किं युक्तं सदोषिणः ॥१३५।। युक्तायुक्तार्थान्तरन्यासः।
कीर्तिज्योत्स्नापि तापाय न कि तेजो वनानलः ।
धुनोति चन्द्रपक्षश्चेद्वह्निपक्षो दहेन्न किम् ॥१३६॥ विपर्ययार्थान्तरन्यासः।
जगत्यर्थान्तरन्यासभेदा अन्येऽपि सन्ति हि । तेषां निदर्शनं ज्ञेयं यथाशास्त्रं विचक्षणः ॥१३७।। शब्दस्य वा प्रतीतेर्वा सादृश्ये विषये सति । वस्तुनोर्भेदकथनं व्यतिरेकस्तयोः पुनः ॥१३८।। जगन्मोहनरूपेण कुसुमास्त्रस्य संनिभः । रायबङ्गस्ततस्तस्य भेदो दृश्यत्वधर्मतः ॥१३९।। १. नादृश्ये
For Private and Personal Use Only