________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७०
शृङ्गारार्णवचन्द्रिका
[ Ix. 126 -
स्वभावेन धवलानां चन्द्रादीनां कीर्त्यशस्पर्शनाद् धावल्यमन्यथा कल्पितम् । इयं वाच्योत्प्रेक्षा ।
तव तेजोगुणं लब्धुं बालभानुरयं पुनः ।
पुनः पूर्वाद्रिमारुह्य वसतीव तपस्यलम् ।। १२६ ।।
क्रियायोगिना इवशब्देन व्यञ्जितोत्प्रेक्षा इयमपि वाच्योत्प्रेक्षा । प्रतीयमानोत्प्रेक्षायास्तु (? गुरुत्वा) तिशयाभावादुदाहरणं पूर्वशास्त्रे न कृतमिति नास्माभिरपि कृतम् ।
प्रस्तुतीकृत्य यत्किचिद्वस्तुतस्सिद्धये पुनः । अन्यस्यार्थस्य योग्यो 'योऽर्थान्तरन्यास एव सः ॥ १२७ ॥ कीर्तिप्रताप रायेण भुवनत्रयवर्तिनी । लब्धी पुण्यवता केन किं किं पुंसा न लभ्यते ॥ १२८|| विश्वव्यापिनामार्थान्तरन्यासः ।
वक्षोरङ्गनिवासिनीं श्रियमिमां कृत्वा मुखाब्जस्थितां
वाग्देवी जयकामिनी विलसितां दोर्दण्डसद्मस्थिताम् । कादम्ब क्षति स्थिते वरयशस्कान्ता गृहान्निर्गता
लोके स्त्री सहते विवर्धनगतां का वा सपत्नी श्रियम् ॥ १२९ ॥ अयमपि विश्वव्यापी ।
श्रीकामिरायबङ्गोऽयं कलौ काले सतां मुदम् । उत्पादयति शीतांशुः कलावपि मुदे न किम् ।। १३०।।
विशेषस्थार्थान्तरन्यासः ।
कान्तास्यचुम्बने सक्तो रायेन्द्रो याति संमदम् । पद्मिन्याः पङ्कजासक्तो भ्रमरः किं न तुष्यति ।। १३१॥
१. सो
For Private and Personal Use Only