________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६८
शृङ्गारार्णवचन्द्रिका
अन्त्यवर्तिगुणपददीपकालंकारः । सिंहासने महारत्नकीलिते प्रतिभासते । क्रीडत्यारामसंदोहे हारालंकृतरायराट् ॥ ११२ ॥
अन्त्यवर्तिद्रव्यपददीपकालंकारः ।
[ Ix. 112.
कादम्बनाथं रायेन्द्रं लोकते प्रणमत्यपि । नानादेशगतां वार्ता' ब्रूते रम्यां कपिध्वजः ।। ११३ ।।
अन्त्यवर्तिसंज्ञापददीपकालंकारः ।
शास्त्रं धर्मस्य संवृद्धयं स च पुण्यस्य तच्छ्रियः । सा श्री रायमहीनाथे सुखस्य खलु जायते ।। ११४ ।। इति दीपकत्वेऽपि पूर्वपूर्वापेक्षया वाक्यमाला प्रयुक्तेति मालादीपकम् ।
श्रियं विपक्षवर्गस्य वर्धयन्ति चलानि वै ।
ह्रासयन्ति नृसिंहस्य मन्त्राः पञ्च सुनिश्चिताः ।। ११५ ।। क्रियायाः परस्परविरोधाद् विरुद्धार्थदीपकम् । मनोवेगयुताः सत्त्वा दिव्यलक्षणभूषिताः ।
दिवि भान्ति पतङ्गाश्वा भुवि रायतुरंगमाः ।। ११६ ॥ मनोवेगादिधर्मेण' उभयेषां समानानां भानुक्रियासंबन्धात् श्लिष्टार्थदीपकम् ।
कान्तास्यं वरमीक्षते घनकुचद्वन्द्वं स्पृशत्युन्नतं श्लिष्यत्यङ्ग मनङ्गतन्त्रविदियं श्रीरायबङ्गी दरम् । चुम्बत्यङ्गति भावयत्यमति संस्त्रीणाति संमोदते जानीते विनयत्युदेति कुरुते संभाषते भासते ।। ११७ ॥
१. उभस्वानां २. गमनं ।
For Private and Personal Use Only