SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - IX. 111 ] ९. अलंकारनिर्णयः आदिवतिसंज्ञापददीपकालंकारः । आरामे रायबङ्गस्य नृत्यं कुर्वन्ति केकिनः । प्रेक्षकाणां जनानां च जनयन्ति मनोमुदम् ।।१०४॥ मध्यवर्तिजातिपददीपकालंकारः । रायबङ्गमनोजातं नारीलोको विलोकते । दिदृक्षावशतो गत्वा देवनारीजनोऽपि च ।।१०।। मध्यवर्तिक्रियापददीपकालंकारः । सत्कीर्त्या रायबङ्गस्य नृलोको धवलीकृतः । पाताललोकसर्वस्वमूर्ध्वलोकोऽपि भासुरः ॥१०६।। मध्यवर्तिगुणपददीपकालंकारः । कादम्बनायको हारभूषितो नृपराय राट् । आस्ते सिंहासने दिव्ये पूज्यते च नरेश्वरैः ॥१०७॥ मध्यवर्तिद्रव्यपददीपकालंकारः । कादम्बेशेन रायेण डित्थोऽयं परिपालितः । अत एव निजावासे स्थित्वा दोर्घ प्रमोदते ॥१०८॥ मध्यवर्तिसंज्ञापददीपकालंकारः । कादम्बरायसदनाद्बहिरुद्यानवासिनः । वदन्ति मधुरालापं फलं चुम्बन्ति ते शुकाः ।।१०९।। अन्त्यवतिजातिपददीपकालंकारः । कादम्बरायभूनाथं कुसुमायुधसंनिभम् । दृष्ट्वा मुदं स्वकीयोऽपि परकीयोऽपि ढौकते ॥११०॥ अन्त्यवतिक्रियापददीपकालंकारः । कादम्बरायनाथस्य सत्कीर्त्या विमलात्मना। जायते मानवानां च स्वर्गिणामपि सत्सुखम् ॥ १११॥ For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy