________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- IX. 111 ] ९. अलंकारनिर्णयः आदिवतिसंज्ञापददीपकालंकारः ।
आरामे रायबङ्गस्य नृत्यं कुर्वन्ति केकिनः ।
प्रेक्षकाणां जनानां च जनयन्ति मनोमुदम् ।।१०४॥ मध्यवर्तिजातिपददीपकालंकारः ।
रायबङ्गमनोजातं नारीलोको विलोकते ।
दिदृक्षावशतो गत्वा देवनारीजनोऽपि च ।।१०।। मध्यवर्तिक्रियापददीपकालंकारः ।
सत्कीर्त्या रायबङ्गस्य नृलोको धवलीकृतः ।
पाताललोकसर्वस्वमूर्ध्वलोकोऽपि भासुरः ॥१०६।। मध्यवर्तिगुणपददीपकालंकारः ।
कादम्बनायको हारभूषितो नृपराय राट् ।
आस्ते सिंहासने दिव्ये पूज्यते च नरेश्वरैः ॥१०७॥ मध्यवर्तिद्रव्यपददीपकालंकारः ।
कादम्बेशेन रायेण डित्थोऽयं परिपालितः ।
अत एव निजावासे स्थित्वा दोर्घ प्रमोदते ॥१०८॥ मध्यवर्तिसंज्ञापददीपकालंकारः ।
कादम्बरायसदनाद्बहिरुद्यानवासिनः ।
वदन्ति मधुरालापं फलं चुम्बन्ति ते शुकाः ।।१०९।। अन्त्यवतिजातिपददीपकालंकारः ।
कादम्बरायभूनाथं कुसुमायुधसंनिभम् ।
दृष्ट्वा मुदं स्वकीयोऽपि परकीयोऽपि ढौकते ॥११०॥ अन्त्यवतिक्रियापददीपकालंकारः ।
कादम्बरायनाथस्य सत्कीर्त्या विमलात्मना। जायते मानवानां च स्वर्गिणामपि सत्सुखम् ॥ १११॥
For Private and Personal Use Only