________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
[IX. 97 -
प्राप्यविषयकारकहेत्वलंकारः ।
तव पल्लववज्रेण 'मुक्तेनार्धसुधांशुना ।
मनः सुबोधमित्येवं नायिका वक्ति नायकम् ।।९७।। ज्ञापकहेत्वलंकारः । जातिक्रियागुणद्रव्यसंज्ञाभेदाभिधायिना
आदिमध्यान्तवृत्तेन पदेवैकत्रवर्तिना। वाक्यार्थनिर्णयो यत्र भवेत्तद्दीपकं मतं
बहुधा वर्तमानस्य तस्य लक्ष्यं प्रतन्यते ।।९८।। कोकिला रणनं कृत्वा नृसिंहं मोदयन्त्यलम् ।
खेदयन्ति च कान्तायाः खण्डिताया मनः परम् ॥९९|| आदिवर्तिजातिपददीपकालंकारः।
चरन्ति मदनोद्याने नृसिंहरमणीजनाः । त्वद्वैरिवनितालोका विपिनेषु गुहासु च ॥१००। आदिवतिक्रियापददीपकालंकारः ।
रक्तं कादम्बनाथेऽस्मिन् कामिनीनां मनो भृशम् ।
प्रजानां मित्रलोकानां चित्तं च विदुषामपि ॥१०१॥ आदिवर्तिगुणपददीपकालंकारः ।
हारेण रायबङ्गस्य कण्ठस्थेन मनो हृतम् ।
नारीजनस्य शीतांशोमयूखोऽपि तिरस्कृतः ।।१०२॥ आदिवर्तिद्रव्यपददीपकालंकारः ।
चैत्रेण सेवकेनासौ रायबङ्गो विनम्यते । पश्चाद्राजाधिलोकस्य वार्ता सम्यग्निरूप्यते ॥१०३।।
१. मुक्त
For Private and Personal Use Only