________________
Shri Mahavir Jain Aradhana Kendra
६४
शृङ्गारार्णवचन्द्रिका
अरुणः पद्मिनी तेजोभानुर्वीर श्रियं तव । आनन्दयति रक्तोऽसौ कदाचित्सर्वदाप्ययम् ॥ ८० ॥ अनयोर्भान्वोर्वैधर्म्य दर्शनाद् व्यतिरेकरूपकम् | तेजोभानुस्समो भानुर्यदि तापविधानतः । ततोऽन्योऽपि ततस्तस्य न संवादी तवाधिप । ८१ ।। भानुसाम्यप्रतिषेधादा क्षेपरूपकम् ।
कटाक्षचन्द्रिकापीयं परसंतापहारिणी ।
संतापयति मां देव मत्पापं तव रायराट् ॥८२॥ आक्षेपस्य समाधानकरणात् समाधानरूपकम् ।
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-
सत्कीर्तिचन्द्रिकाहारं धृत्वा दिक्कामिनीरतिः । श्रीरायचन्द्रकन्दर्पं श्रुत्वा गायति गायति || ८३ || रूपकरूपकम् ।
नायं रायः 'सुधासूतिर्नेयं कीर्तिश्च कौमुदी । नेदं तिलकमङ्कोऽयं नाधरो वटपल्लवम् ॥ ८४॥ रायनृपत्वादिकं निवर्त्य चन्द्रादित्वेन रूपणात् प्रकटीकृतगुणातिशयं तत्त्वापह नुतिरूपकम् ।
त्रयस्त्रिंशत् समाख्याता उपमालंकृतेभिदाः । विंशती रूपकस्यापि भेदाः प्रोक्ता मया पुनः ॥ ८५ ॥ अन्तो नास्ति विकल्पानामुपमारूपकद्वये । दिङ्मात्रं कथितं शेषो विचार्यो बुद्धिशालिभिः || ८६॥ उक्तस्य पुनरुक्तिः स्याद्बहुधावृत्तिरीरिता । अर्थावृत्तिः पदावृत्तिरुभयीति त्रिधा मता ॥८७॥ अर्थावृत्तिर्यथा
रुवन्ति कोकिला: कीरा वदन्ति मधुपा वने । वदन्ति राजहंसाश्च रणन्ति श्रीधरेशितुः ||८८|| १. श्रीधरेशिनः ।
[ Ix. 80 -
For Private and Personal Use Only