SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - IX. 79 ] ९. अलंकारनिर्णयः . मुखं विशालनेत्रं ते कपोलादर्शभासुरम् । दृष्ट्वा रज्यति लोकोऽयं रायकादम्बनायक ॥७२॥ अत्र मुखस्यावयविनोऽनारोपाद् एकस्यावयवस्य कपोलस्य दर्पणत्वमारोप्य नेत्रस्यानारोपाद् एकावयवरूपकम् । एवं द्वयवयवरूपकं त्र्यवयवरूपकमित्यादि योज्यम्। स्मितज्योत्स्नाविलासं ते चारुनेत्रचकोरकम् ।। दृष्ट्वा मुखं मुदं याति नारीवृन्दं नृसिंह भो॥७३॥ अत्र ज्योत्स्नाचकोराणां संगे सति युक्तरूपकमिदम् । नारीजनो मुखं दृष्ट्वा नेत्रेन्दीवरभासुरम् । स्मितचन्द्रिकया युक्तं मोदते तव रायराट् ॥ ७४ । अत्र चन्द्रिकेन्दीवरयोरयोगाद् अयुक्तरूपकमिदम् । मुखेन्दुना कपोलाक्षिभ्रूयुगाधरशालिना। त्वं रूपकेतुर्नारीणां करोषि रतिसंमदम् ।। ७५ ।। अवयविनो रूपणादवयवानां रूपणारूपणाद् विषमं रूपकम् । : कादम्बनाथ लोकेऽत्र भवानेव विराजते । जगन्मोहकरापूर्वरूपभासुरमन्मथः ॥ ७६ ॥ विशेषणविशिष्टमन्मथारोपणात्सविशेषणरूपकम् । रायप्रतापभानुस्ते न मीलयति कैरवम् । अस्मत्पतिविभूत्यब्जषण्डं संकोचयत्यहो । ७७ ।। भानुकार्यस्य अकरणदर्शनादितरकार्यस्य करणदर्शनाच्च विरुद्धरूपकम्। तुङ्गत्वेन महामेरुर्मन्मथो रूपसंपदा । विभूत्या सुरराजोऽसि रायकादम्बनायक ।। ७८ ॥ तुङ्गत्वादिहेतुना कनकाचलादिरारोप्यत इति हेतुरूपकम् । अतिरक्तं बालभानु विडम्बयति गर्वतः । तेजोभानुरयं रक्तो भवतो रायभूपते ॥ ७९ ॥ तेजोभानुबालभान्वोर्गौणमुख्ययोः साधर्म्यदर्शनादुपमारूपकम् । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy