________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [ IX. 50 - बहूपमा।
शरदिन्दोरिवोत्पन्ना जनितेव पयोम्बुधेः ।
शरदभ्रादिवोद्भूता कीर्तिस्ते भाति रायराट् ॥५०॥ विक्रियोपमा।
इन्दौ ज्योत्स्नेव दुग्धाब्धौ चन्द्रो वा दुग्धवारिधिः ।
धरायामिव कीर्तिस्ते भाति श्रीरायभूपते ॥५१॥ मालोपमा।
श्रित्वा रायनृपं भाति कीतिर्लोकत्रये भृशम् ।
श्रित्वा सुधाकरं व्योम्नि कौमुदीव सुनिर्मले ॥५२॥ वाक्यार्थेन कश्चिद्वाक्यार्थो यधुपमीयते सा वाक्यार्थोपमा। सा पुर्द्विविधा एकेवशब्दा अनेकेवशब्दा इतीयमेकेवशब्दा वाक्यार्थोपमा । इन्दोरिव नृसिंहस्य कीर्ति ज्योत्स्नामिवामलाम् ।
चकोरीव विलोक्यासौ जनता याति संमदम् ॥५३॥ इयमनेकेवशब्दा वाक्यार्थोपमा।।
नृसिंहराय कीर्तिस्ते जगत्येकैव राजते।
एक एव नभोमार्गे ननु भाति सुधाकरः ।।५४।। इवादिशब्दप्रयोगाभावेऽपि साम्यप्रतीतिरस्तीति प्रतिवस्तूपमा ।
आह्लादनाय देवानां ज्योत्स्ना वसति चन्दिरे ।
नृलोकवर्तिजीवानां कीर्तिः कादम्बभूपतौ ॥५५॥ एकक्रियाविधौ अधिकेन हीनं सदृशीकृत्य कथनं तुल्ययोगोपमा। रूपेणाङ्गजवत्कलायुततया शीतांशुवत्तेजसा
तीक्ष्णेनार्कवदद्भतोन्नततया देवाद्रिवत् संपदा। देवाधीशवदुद्धतविक्रमतया पञ्चास्यवद्राजते
गाम्भीर्येण समुद्रवज्जयति सः श्रीरायबङ्गो भुवि ॥५६।।
For Private and Personal Use Only