SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णवचन्द्रिका [ IX. 50 - बहूपमा। शरदिन्दोरिवोत्पन्ना जनितेव पयोम्बुधेः । शरदभ्रादिवोद्भूता कीर्तिस्ते भाति रायराट् ॥५०॥ विक्रियोपमा। इन्दौ ज्योत्स्नेव दुग्धाब्धौ चन्द्रो वा दुग्धवारिधिः । धरायामिव कीर्तिस्ते भाति श्रीरायभूपते ॥५१॥ मालोपमा। श्रित्वा रायनृपं भाति कीतिर्लोकत्रये भृशम् । श्रित्वा सुधाकरं व्योम्नि कौमुदीव सुनिर्मले ॥५२॥ वाक्यार्थेन कश्चिद्वाक्यार्थो यधुपमीयते सा वाक्यार्थोपमा। सा पुर्द्विविधा एकेवशब्दा अनेकेवशब्दा इतीयमेकेवशब्दा वाक्यार्थोपमा । इन्दोरिव नृसिंहस्य कीर्ति ज्योत्स्नामिवामलाम् । चकोरीव विलोक्यासौ जनता याति संमदम् ॥५३॥ इयमनेकेवशब्दा वाक्यार्थोपमा।। नृसिंहराय कीर्तिस्ते जगत्येकैव राजते। एक एव नभोमार्गे ननु भाति सुधाकरः ।।५४।। इवादिशब्दप्रयोगाभावेऽपि साम्यप्रतीतिरस्तीति प्रतिवस्तूपमा । आह्लादनाय देवानां ज्योत्स्ना वसति चन्दिरे । नृलोकवर्तिजीवानां कीर्तिः कादम्बभूपतौ ॥५५॥ एकक्रियाविधौ अधिकेन हीनं सदृशीकृत्य कथनं तुल्ययोगोपमा। रूपेणाङ्गजवत्कलायुततया शीतांशुवत्तेजसा तीक्ष्णेनार्कवदद्भतोन्नततया देवाद्रिवत् संपदा। देवाधीशवदुद्धतविक्रमतया पञ्चास्यवद्राजते गाम्भीर्येण समुद्रवज्जयति सः श्रीरायबङ्गो भुवि ॥५६।। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy