________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [ IV. 156 - आगत्य रायनृपतौ निजपादयुग्मे
नत्वापराधमखिलं रमणि क्षमस्व । इत्युक्तिमात्तविनयां वदति प्रवीणां
मर्मज्ञया वनितया न कृतः कटाक्षः ॥१५६॥ शरीरावयवन्यासः स्निग्धकोमलतायुतः । तरुणीजनसंबन्धी ललितं प्रतिपाद्यते ॥१५७॥ भ्रूविक्षेपं किसलयमदं वाग्विलासं सुमाभं
नेत्रालोकं कुवलयनिभं पादपकेजयानम् । चन्द्रौपम्यं मधुरहसनं कौमुदीसाम्ययुक्तं
कृत्वा कान्ता जनयति मुदं रायभूमीश्वरस्य ॥१५८॥ वक्तुं योग्यमपि स्वान्तस्स्थितं नारी निजेशिना । न ब्रूते लज्जया यत्तद्विहृतं परिभाषितम् ॥१५९॥ उद्याने प्रीतियुक्ता विमलसलिलसत्क्रीडनेच्छापि कान्ता प्रासादारोहरक्ता मधुरतरलसत्कन्दुकक्रीडनेच्छा। दोलालीलामनीषा सुकविकृतमहाकाव्यगोष्ठीप्रसक्ता न ब्रूते वीडया या मुदमनयदिमां तन्मनोज्ञो निजेशः ॥१६०॥ विनयादिगुणाः प्रोक्ता नेतृसाधारणा हराः । 'गुणाष्टकं च दृष्टान्तास्तेषामूह्या विवेकि भिः ॥१६१।। यथोचितं नायकोक्तभावहावादयो गुणाः । तेषामुदाहृतिर्जेया नायकेऽपि विशारदे ॥१६२॥ भो भो वीरनृसिंहराय नृपते लोकत्रये सन्ति ये
नेतारो बहवश्च तेऽपि सुलभा श्चेतोहरा नो सताम् । नानावाग्मिकवीश्वरस्तुतिपदानेकोरुकीर्तिप्रथः
धीरोदात्ततया प्रसिद्धपुरुषो लोके भवानेव वै ॥१६३॥
इति नायकभेदनिश्चयो नाम चतुर्थः परिच्छेदः । १. गाणाष्टकं, २. श्चेतोहरौ ।
For Private and Personal Use Only