________________
Shri Mahavir Jain Aradhana Kendra
Yo
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णव चन्द्रिका
क्रियाविशेषैरधिकैर्मनोहरतरंरपि । नायकाभिनयो लीला नायिकाविहितो यथा ॥ १३९ ॥ हसति वसति चास्ते लोकते याति दत्ते
गदति नदति शेते याचते राजतेऽलम् । लिखति पिबति भुङ्क्ते रोदिति' मोदते च
[ IV. 139 -
नृपतितिलकरायो यादृशस्तादृशी सा ॥ १४०॥ दुष्टे निजेशे कामिन्या देहसंजनितो भृशम् । क्रियाद्यतिशयः प्रोक्तो विलासो रसिकैर्यथा ॥ १४१ ॥ रायेशं स्मरसंनिभं स्मरसखं क्षीराब्धिचन्द्रं मुदा
दृष्ट्वा स्विद्यति कम्पते सृतिकरं धैर्यं च मुञ्चत्यहो । उत्कण्ठां मनुते न नौति सरसालोकं शरच्चन्द्रिका -
संकाशं रमणीमनोजनशठो कन्दर्पसिद्धान्तवित् ॥ १४२ ॥ तरुणी कायदेशे स्वीकृता स्वल्पाप्यलंक्रिया । करोति जनतानन्दं या सा विच्छित्तिरुच्यते ॥ १४३ ॥ किसलययुतकर्णा मल्लिकाकुड्मलौघः
कृतरुचिकरहारा मालतीसूग्विभूषा । मलिनवसनयुक्ता माधवी कन्दुकेन
विहरति रमणी या साकरोद्रायसौख्यम् ॥ १४४॥ आयातं नायकं श्रुत्वा संभ्रमेण मुदा सती । अस्थाने भूषणं धत्ते यत्तद्विभ्रम उच्यते ॥ १४५ ॥ आगच्छन्तं निजेशं रतिपतिसदृशं रायबङ्गं निशम्य
प्रोद्भिन्नानन्दमूर्तिः परवशगमनादञ्जनैलिप्तकण्ठा । पीनोत्तुङ्गस्तनाग्रे मृगमदतिलकालंकृता भालभागे हारालंकारयुक्ता रतिसमरमणी चारुता मूर्ति रास्ते ॥१४६॥
१. रोदते, २. मरुतेन नोति, ३. नूर्तिचित्ते ।
For Private and Personal Use Only