SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - IV. 138 ] ४. नायकभेदनिश्चयः अवर्णनीयवस्तूनां संबन्धेऽपि प्रवर्तते । यद्रव्यत्वं तदेवात्र माधुर्यं प्रतिपादितम् ॥ १३१ ॥ नृपतितिलकराये कोपिते कोमलाङ्गी ___ मलिनवसनयुक्ता रम्यतां नो जहाति । घनकृतवरणेयं कौमुदी सत्कला वा शितितनुमदनो वा रम्यतां नो जहाति ॥ १३२॥ मनोवचनकायेभ्यः समुत्पन्नभयस्य या । प्रगल्भता निवृत्तिः सा ज्ञातव्या बुधकुञ्जरैः ॥१३३॥ मनोवचनकायजनितभीतिरहितं कलाशास्त्रप्रयोगचातुर्यं प्रागल्भ्यमिति भावः। यद्गानं परमामृतं श्रुतिहरं श्रुत्वा मुदा कोकिलो 'रौति प्राप्तसुखं शुकोऽपि वचनं श्रुत्वा यदीयं प्रियम् । ब्रूते सूक्तिमिमां यदीयनटनं दृष्ट्वा शिखी नृत्यति स्वात्मानन्दसमन्विता जयति सा श्रीरायकान्ता सती ॥१३४ ॥ आयासे सति कामिन्या बहावपि गुणोत्तमः ।, विनयोत्कर्ष औदार्यमुच्यते कविनायकैः ॥१३५॥ नवकेलिविनोदेन श्रान्ता पानीयलीलया। तन्वी विमुक्तनिद्रापि रायशय्यां न मुञ्चति ॥१३६॥ चापल्यरहिता चित्तवृत्तिः स्थिरतराथवा । तरुणीजनसंबद्धा या सा धैर्य निरूप्यते ॥१३७॥ रायनाथस्य रागे या यादृशी रमणी तु सा । ' कोपेऽपि तादृशी जाता महादेवीपदे स्थिता ॥१३८॥ १. लौति श्रातसुखं सुखोपि । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy