________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- IV. 138 ] ४. नायकभेदनिश्चयः
अवर्णनीयवस्तूनां संबन्धेऽपि प्रवर्तते । यद्रव्यत्वं तदेवात्र माधुर्यं प्रतिपादितम् ॥ १३१ ॥ नृपतितिलकराये कोपिते कोमलाङ्गी
___ मलिनवसनयुक्ता रम्यतां नो जहाति । घनकृतवरणेयं कौमुदी सत्कला वा
शितितनुमदनो वा रम्यतां नो जहाति ॥ १३२॥ मनोवचनकायेभ्यः समुत्पन्नभयस्य या ।
प्रगल्भता निवृत्तिः सा ज्ञातव्या बुधकुञ्जरैः ॥१३३॥ मनोवचनकायजनितभीतिरहितं कलाशास्त्रप्रयोगचातुर्यं प्रागल्भ्यमिति भावः। यद्गानं परमामृतं श्रुतिहरं श्रुत्वा मुदा कोकिलो
'रौति प्राप्तसुखं शुकोऽपि वचनं श्रुत्वा यदीयं प्रियम् । ब्रूते सूक्तिमिमां यदीयनटनं दृष्ट्वा शिखी नृत्यति स्वात्मानन्दसमन्विता जयति सा श्रीरायकान्ता सती
॥१३४ ॥ आयासे सति कामिन्या बहावपि गुणोत्तमः ।, विनयोत्कर्ष औदार्यमुच्यते कविनायकैः ॥१३५॥ नवकेलिविनोदेन श्रान्ता पानीयलीलया। तन्वी विमुक्तनिद्रापि रायशय्यां न मुञ्चति ॥१३६॥ चापल्यरहिता चित्तवृत्तिः स्थिरतराथवा । तरुणीजनसंबद्धा या सा धैर्य निरूप्यते ॥१३७॥
रायनाथस्य रागे या यादृशी रमणी तु सा । ' कोपेऽपि तादृशी जाता महादेवीपदे स्थिता ॥१३८॥
१. लौति श्रातसुखं सुखोपि ।
For Private and Personal Use Only