SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir - IV. 99 ] ४. नायकभेदनिश्चयः भो भो निष्ठरभाषिणि प्रियतमे श्रीरायबङ्गः पति निर्धतो रतिनाथव्याहतकरोऽप्यज्ञानदोषात्त्वया । दुःखं त्वं विदधासि चेत् पुनरसौ नायाति पुण्याम्बुधिः __ शेषस्त्रीसरसीजचारुनिकरे श्रीराजहंसायते ॥९२॥ नागते नायके गेहं संकेतविषयं यदा । तदावमानिता नारो विप्रलब्धा मता यथा ॥ ९३ ॥ सरसमधुरवाणीभाषिता नायकेन . तदमलवचनेऽहं प्रत्ययं साधु कुर्वे । उरुतरसमयालीप्रापिता तेन दूति । नहि नहि मम नाथः प्रत्ययो नापि कुत्र ॥ ९४ ॥ असत्यरहिते नाथे विलम्बनयुते सति । उत्कण्ठां कुरुते या सा विरहोत्कण्ठिता मता ॥ ९५ ॥ श्रीराये निजनायके रतिपतौ कालं चिरं नागते नारी चन्द्रमसं न पश्यति मनोजातेष्टचापेहया । नारीवृन्दवचः शृणोति न कलकण्ठानां स्वराणां धिया द्रष्टुं नेच्छति कौमुदी विचकिला (? विचकिता) सारोरुबाण भ्रमात् ।। ९६ ॥ देशान्तरं गते नाथे या नारी मानसी व्यथाम् । करोति सा मता लोके बुधैः प्रोषितभर्तृका ॥ ९७ ॥ राये दिग्विजयाय सैन्यकलिते याते स्वकीया सती स्नानं मुञ्चति भूषणं च मलिनं गृह्णाति चीनाम्बरम् । मालां चन्दनलेपनं परिलसत्कस्तूरिकाचित्रकं त्यक्त्वा गायति वीणया निजपतेः सौभाग्यमालां पराम्॥९८॥ ज्ञातमन्मथचिह्न या नारीा विदधाति सा। खण्डिता रमणी प्रोक्ता नायके रसिकोत्तमे ॥ ९९ ॥ For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy