________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- IV. 99 ]
४. नायकभेदनिश्चयः
भो भो निष्ठरभाषिणि प्रियतमे श्रीरायबङ्गः पति
निर्धतो रतिनाथव्याहतकरोऽप्यज्ञानदोषात्त्वया । दुःखं त्वं विदधासि चेत् पुनरसौ नायाति पुण्याम्बुधिः __ शेषस्त्रीसरसीजचारुनिकरे श्रीराजहंसायते ॥९२॥ नागते नायके गेहं संकेतविषयं यदा । तदावमानिता नारो विप्रलब्धा मता यथा ॥ ९३ ॥ सरसमधुरवाणीभाषिता नायकेन . तदमलवचनेऽहं प्रत्ययं साधु कुर्वे । उरुतरसमयालीप्रापिता तेन दूति ।
नहि नहि मम नाथः प्रत्ययो नापि कुत्र ॥ ९४ ॥ असत्यरहिते नाथे विलम्बनयुते सति । उत्कण्ठां कुरुते या सा विरहोत्कण्ठिता मता ॥ ९५ ॥ श्रीराये निजनायके रतिपतौ कालं चिरं नागते
नारी चन्द्रमसं न पश्यति मनोजातेष्टचापेहया । नारीवृन्दवचः शृणोति न कलकण्ठानां स्वराणां धिया द्रष्टुं नेच्छति कौमुदी विचकिला (? विचकिता) सारोरुबाण
भ्रमात् ।। ९६ ॥ देशान्तरं गते नाथे या नारी मानसी व्यथाम् । करोति सा मता लोके बुधैः प्रोषितभर्तृका ॥ ९७ ॥ राये दिग्विजयाय सैन्यकलिते याते स्वकीया सती
स्नानं मुञ्चति भूषणं च मलिनं गृह्णाति चीनाम्बरम् । मालां चन्दनलेपनं परिलसत्कस्तूरिकाचित्रकं
त्यक्त्वा गायति वीणया निजपतेः सौभाग्यमालां पराम्॥९८॥ ज्ञातमन्मथचिह्न या नारीा विदधाति सा। खण्डिता रमणी प्रोक्ता नायके रसिकोत्तमे ॥ ९९ ॥
For Private and Personal Use Only