SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir ~ 1V. 65 ] ४. नायकभेदनिश्चयः कलाप्रौढियता धैर्यराजिता दम्भपण्डिता । वेश्या साधारणा प्रोक्ता नायिका विदुषां वरैः ॥ ५७ ॥ दातैव नायकस्तस्या न हि कश्चित् परो भुवि । रक्तेव सदने पुंसि निर्धनं वर्जयेन्नरम् ॥ ५८॥ कादम्बनाथनृप चारुमहासमृद्ध वेश्याजना रतिसमानमनोज्ञरूपाः । कामैन्द्रजालिककृताद्भुतमोहविद्या- कल्पा विभान्ति कुसुमास्त्रशरोघदेश्याः ॥ ५९॥ स्वकीया नायिका मुग्धा मध्या लोके तथा मता। प्रगल्भेति त्रिधा सद्भिस्तासां लक्षणमुच्यते ॥६० ॥ नवीनयौवना नारी नवमन्मथविक्रिया। वक्रा सुरतलीलायां मुग्धा किंचिद् रुषा युता ॥ ६१ ॥ आस्यं नापि ददाति चुम्बनविधौ स्वाङ्गं निजालिङ्गने नो धत्ते नवमन्मथग्रहयुता लज्जाभरात् कुप्यति । क्षेत्रारम्भसमानयौवनयुता कन्या नवोढा सती रायक्ष्मापतिनायकस्य जनयत्युल्लासनं चेतसि ॥ ६२॥ उत्पन्नयौवनोद्भूतकामा मध्या च नायिका। रतिक्रियापरवशा न जानाति किमप्यसौ ॥ ६३ ॥ चुम्बन्तं परिरम्भणं दृढतरं कुर्वन्तमङ्गोद्भवं श्रीरायं निजनायकं परमसंतोषं नयन्ती सती। शृङ्गाराम्बुधिकौमुदी. रतिसुखाम्भोधौ निमग्ना परं नो जानाति सुखातिरेकवशगा केलि परां कामपि ॥६४॥ अत्यन्तयौवनात्यन्तकामा नायकवक्षसि । लीनेव सुरतारम्भे प्रगल्भा पारतन्त्र्यभाक् ॥ ६५ ॥ १. महासवेश्याजनारति । २. शवाघ । ३. केशि । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy