________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
२९
- IV. 48 ] ४. नायकभेदनिश्चयः
सधैर्य गमनं दृष्टिः सधैर्या स्मितभाषणम् । विलासाख्यगुण प्रोक्तं गणोद्भासिकवीश्वरैः ।। ३७ ॥ महत्यपि च संक्षोभे सूक्ष्मां चर्चा करोति यत् । तन्माधुर्य गुणः पुंसां बुध्यतां बुधसत्तमैः ।। ३७ ।। शोभायां दक्षता शौर्य स्पर्धा नीचैर्गुणाधिकैः । उद्योगाच्चलनाभावः स्थिरत्वं विघ्नकोटिभिः ।। ३९ ।। यत्प्रभाववशात् पुंसि विकृतिर्न कदाचन । तद्गाम्भीर्यं सतामिष्टं जगत्त्रयमनोहरम् ॥ ४०॥ यत्प्राणानपि तद्वापि प्रियोक्त्या सज्जनानलम् । सत्करोति तदौदार्यं लोकोत्तरगुणो मतम् ॥ ४१ ॥ शृङ्गाराकृतिचेष्टा तु सहजा कोमला बुधैः। . ललिताख्यगुणो लोके कथ्यते गुणशालिभिः ॥ ४२ ॥ लक्षणं नायकानां हि प्रतिपाद्याधुना पुनः । नायिकालक्षणं तासां भेदोऽपि च निरूप्यते ॥ ४३ ।। सामान्यनायकप्रोक्तविनयादिगणान्विता । नारी तु नायिका प्रोक्ता सापि नारी चतुर्विधा ।। ४४ ॥ स्वकीया परकीयाप्यनूढा साधारणा स्मृता। अनूढा परकीयैव इत्येकेषां मते विधा ।। ४५ ॥ धर्मार्थकामयुक्तानां स्वकीया नायिका नृणाम् । अन्यास्तु नायिका लोके मता केवलकामिनाम् ॥ ४६ ।। 'त्रिवर्णनायकेनेयं देवतागुरुसाक्षिका। उपात्ता नायिका स्वीया सदाचारक्षमायुता ॥ ४७ ।। शीलार्जवधैर्यशौर्यलज्जायुक्ता पतिव्रता । त्रिवर्गसाधिका लोके स्वकीया ललनोत्तमा॥ ४८ ।।
१. त्रिवति । २. शीलार्जवातितरां शौर्य।
For Private and Personal Use Only