________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८६८
संस्कार तत्त्वम् ।
ततश्चाजख्या
स्थास्यति एतेन कन्यायाः प्रान खत्वमायाति । लभनान्तरं पाणिग्रहणपर्यन्तं कन्यालभनं पतिर्न त्यजेत् । तथा च भट्टभाष्यष्टतं गृह्यान्तरम् । “हुत्वाज्यमथ जायायामन्यारभ्याञ्ज्ञ्जलिम्पतिः । न विमुझेदनापत्सु यावत् पाणिग्रही जपः" इति । " पूर्वा माता लाजानादाय भ्राता वा वधूमाक्रामयेत्। श्रश्मानं दक्षिणेन प्रपदेन पाणिग्रही जपति इममश्मानमारोहा इति" । पूर्वदेशस्थाया वध्वा एव माता तथैव भ्राता अन्धो वा ब्राह्मणः प्रागासादितान् खाजान् सूर्पस्थान् गृहीत्वा वधू दृशत्पुत्रं दक्षिणपदाग्रेण क्रामयेत् । तदाक्रामणकाले इममश्मानमारोहा इति । वरो जपेत् । सत् संग्टहोतं लाजाज्ञ्जलिं स्वाता वध्वज्जलावावपति तं सोपस्तौर्णाभिघारितमग्नौ जुहोत्यवच्छिन्दत्यञ्जलिम् इयं मायुपव्रते इति एकवारम् अविक्षेपेण सम्यग्ग्टहोतं लाजाञ्जलिं वध्वजलो उपस्तौर्णाभिघारितमिति सिद्धये उपस्तरणाय वरो घृतस्रुवं वध्वज्जलौ ददातीति । ततो वध्वा माताभ्राताऽन्यो वा ब्राह्मणेो लाजान् ददाति तदुपय्यभिवारणाय घृतस्रुवद्दयं ददाति वरः" इति । चतुरावर्त्तपक्षे भृगुगोत्रो भार्गवप्रवरश्वेतदा पञ्चावर्त्ताय उपस्तरणे घृतस्रुवद्दयमिति विशेषः । एवमुपस्तौर्णाभिघारितं लाजाज्ञ्जलिभेदमकुर्वतौ वरेण इयमिति मन्त्रलिङ्गादि यं नापव्रते इति पठिते वधूः सुसमिचेऽग्नौ जुहुयात् । श्रय्र्यमणं नुदेवं पूषणमित्युत्तरयोः । उत्तरयोस्तथाविषयोलजष्टोमयोः । श्रय्र्यमणं नुदेवं पूषणं नुदेवमित्य तौ मन्त्रौ यथासंख्यं नियोक्तव्यौ हुते पतिर्यथेतं परिक्रम्य प्रदक्षिणमग्निं परिणयति मन्त्रवान् वा ब्राह्मणः कन्यला पितृभ्य इति” । हुते लाजाज्ञ्जली मन्त्रवान् ब्राह्मणः पतिर्यथापूर्वम् इतं गतं तथैव परिक्रम्य वध्वाः पश्चिमेन प्रत्यावृत्य
For Private And Personal Use Only