________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्वम् ।
८८८ गृहौंयात्। यशसो यशोऽसौति मन्त्रेण रौयात्। तथा "यशसो भक्ष्योऽसि महसो भक्ष्योऽसि धौभक्ष्योऽसि श्रियं मयि धेहौति" नि:पिबेत्। तूष्णों चतुर्थमिति मन्वं प्रतिपानं पठित्वा वारवयं पिबेत् चतुर्थममन्त्रकं पिबेत्। इदानीं पानव्यवहाराभावात् जिघ्रति। तत पाचम्य गोर्मोक्षणं कारयेत। तथा च गोभिलः । प्राचान्तोदकाय गौरिति नापितस्त्रियात्। मुञ्च गां वरुणपाशाद्विषन्तं मेऽभिधेहि इति तं जह्यमुष्य चोभयोरुत्सृज गामत्त णानि पिबतूदकं ब्रूयात् । माता रुद्राणामनुमन्वयेदिति”। प्राचान्तोदकाय कृताचमनाय प्रक्ततत्वावराय। सप्तम्यर्थे चतुर्थी तेन वरे प्राचान्ते नापितः प्रकताया गोः समोपेऽवस्थितो गौरिति ब्रूयात्। एवं नापितेनोक्त तं श्रावयति वरो मुञ्च गामित्यादि । पत्र मेऽभिधे. होति शब्दप्रक्षेपात् मेऽभिधेहीति इत्येवप्रयोग: न तु निराकाझीकरणाय मोचये बन्धरिति। अमुष्य इत्यनेन कन्यादातुर्नाम निर्देश इति भट्टभाष्यम्। ततश्च भवदेवभट्टेन यदभिधेहौति प्रवेति पदं न लिखितम् अमुष्येत्यनहेन लिखितं कन्यादानानन्तरञ्च गौरित्यादि गवामन्त्रणपर्यन्तं लिखितं तयं भट्टभाष्यादिविरोधात् प्रमाणाभावाच। अहंणादित्वेन कन्यादानात् पूर्वमेव गोमोचनस्य युक्तत्वात्। मनुवचने पहयित्वे. त्यनेन अहणानन्तरमेव कन्यादानविरोधाच्च । ___अथ विवाहपरिपाटी। तत्र गोभिलः। "पुण्ये नक्षत्रे दारान् कुर्वीत । पुण्ये दोषरहिते नक्षत्रे ज्योतिःशास्त्रोक्ताप्रशस्ते रोहिण्यादौ सपिण्डादिदोषरहितां कन्यां स्वीकारण दारान् पत्नी कुर्वीतेति। एवम् "उदगयने पापूर्यमाणे पक्षे पुण्येऽहनि प्रागावर्तनादः कालं विद्यादिति तस्यैव सूत्रान्तरेण पुण्येऽहनौत्यनेनैव वारतिथिनक्षत्रयोगानां शुभसूचक
For Private And Personal Use Only