________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८७८
संस्कारतखम्। स्थातां तदाज्येनैव खिष्टिकोम प्रति सरता। गणेषु एकदानेकयागेषु एकमेव न प्रत्येक परिसमूहमादि उपलक्षणत्वादुदूखलमुषलाद्यपि एवं खिष्टिकहीमोऽपि सदुपलक्षणमेतत् महाव्याहत्यापोति सरला। अनुहरेत् पग्दो क्षिपेत् एवमुक्तप्रकारेण यथायथं समापयेत् ।
अयोदीच्यम्। अत्र गोभिलः । “समिधमाधायानुपर्म्युल्य तथैवोदकालीन् सिञ्चेत् पत्रमंस्था" इति मन्चे विशेषः। .
प्रथ प्रायश्चित्तम्। होमानन्तरं वर्मगुखसमाधानार्थ प्रायश्चित्तं गोभिलानुक्तामपि तत्परिशिष्टो कुर्यात् तथा “यत्र व्याहृतिभि:मः प्रायश्चित्तात्मको भवेत्। चत-वस्तव विजेयाः स्त्रीपाणिग्रहणे यथा ॥ अथवा जातमित्येषा प्रानापत्यापि वाहुतिः। होतव्या विविकल्पोऽयं प्रायश्चित्तविधि: स्वत:" ॥ यत्र प्रायश्चित्तरूपो महाव्या इतिहोमो विधीयते सबा अतस पाहुतयो होतव्याः। यथा विवाहे तथा च गोभिलः । "महाव्यातिभिः पृथक् समस्साभिवतुर्थीमिति । अस्यार्थः । भूराद्याभियंस्ताभिस्तिमृभिस्तित्र पाहुती: भूभुवः स्वः वाहेति समस्ताभिवतुर्थी जुहुयात् अपि वा। अथवा प्रज्ञातं यदनाज्ञातमिति मन्त्रणाहुति:तव्या प्रजापतये वाहेति वा प्रायश्चित्तविधिर्विकल्पवयवान् मुनिभिः स्मृतः इत्यनेन पक्षान्तरं निरस्तम्। ततव भवदेवमहोत्तप्रायश्चित्ता. मकसाव्यायनहोमो निष्प्रमाणः भट्टनारायौर्गोभिलभाथे तदप्रमाणौलतत्वात्। ततश्च प्रायश्चित्तहोमा) सङ्कल्या अग्ने त्व विधुनामासोति नाम सत्वावाध संपूज्य समिधं प्रक्षिप्य "प्राज्यद्रव्यमनादेशे जुहोतिषु विधीयते इति छन्दोगपरिशिष्टात्। प्राज्यद्रव्यक होमत्वेन पूर्वापर महाव्याहृतिहोमः । तथा च गोभिन्तः । पान्याहुतिष्वनादेशे पुरस्ताचोपरि
For Private And Personal Use Only