________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८
संस्कार तत्त्वम् ।
सुषेण स चि चतुर्द्धा गृहौतमाच्यम् । भृगूणां भृगुगोत्राणामिति सरला । पश्चार्षेयाणामिति गृह्यान्तरात् भावप्रवरायामिति भट्टभाष्यम् । भृगुगोवाणां भार्गव प्रवराणामिति भवदेवभट्टः । तेषां पञ्चवारं तथा गृहीत्वा अग्नये स्वाहेत्यनेनाग्न मध्यदेशादुत्तरे प्राम खधारया जुहुयात् उत्तरमागेयं दक्षिणे सौम्यं मध्येऽन्याहुतयः" इति सांख्यायन स्वात् तथैव दक्षिणभागे । सोमाय स्वाहेति जुहुयात् । ततः प्रक्कतदेवता चरुहोमानन्तरं स्विष्टिकहोममाह गोभिलः । " अथ विष्टिकृत उपस्तौर्थ्यारभ्योत्तरपूर्वार्द्धात् सकृदेव भूयिष्ठं हिरभिघारयेत् यद्यवापञ्चावत्र्ती स्यात् द्विरुपस्तौर्थ्यावदाय हिरवधारयेत् न प्रत्यनक्त्यवदानस्थानं यातयामताये अग्नये विष्टिकृते स्वाहेत्युत्तरपूर्वा जुहुयात् महाव्याहृतिभिराज्येनाभिजुहुयात् । प्राक् स्विष्टिकृत आवापोगणेष्वेकं परिसमूहनम् इमो वहि: पर्य्यचणमाज्यभागो सर्वेभ्यः समवदाय सक्कदेव सौदृष्टिकतं जुहोति हुत्वेतम्ले क्षणमनुहरेदिति । खिष्टिकदर्थं स्रचितस्रवं दत्त्वा चरोरुत्तरपूर्वार्थादोशानकोणरूपा प्रेक्षऐन बहुतरमेकवारं गृहीत्वा स चि स्थापयित्वा वारद्दयं घृतेन मेचयेत् पञ्चावदानपचे ष्टतत्र वद्दयेनोपस्तरणं सकृदविर्निक्षेपः पुन तेनाभिसेचनद्वयमिति । पत्र मेक्षणक्षतस्थानं घृतेन नावयेत् पुनर्यागार्थमेव तत् ततश्च यागायोग्यतारूपयातयामसायामपि न दोष इत्यर्थः । ततोऽग्नये स्विष्टिकृते स्वाहेत्यनेन ईशानकोणे जुहुयात्। ततो भूर्भुवः स्वरिति तिसृभिर्महाव्याहृतिभिद्दमः । अस्य चरुहोमे पश्चादुद्देशान्न प्राक्करण - मिति । श्रा उप्यत इत्यावापः प्रधान होमः स तु खिष्टिकोमात् प्राक् न तु पचदित्यर्थः । एवञ्च मुख्यहोमे त्वक्कते यदि चरुर्नष्टो दुष्टो वा तदाऽन्यः पाच्यः मुख्ये कृते यदि नाशदुष्टौ
.
७४
For Private And Personal Use Only