SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतत्त्वम् । ८६१ कौटो न पाटिता ॥ प्रादेशाबाधिकानोना न तथा स्याहि. शाखिका। न सपत्रा न निर्वोया होमेषु च विजानता" ॥ विशाखिका विविधशाखायुक्ता। एवं समित्प्रक्षेपपूर्वकं स्वयं होता वा कता कतावेक्षणादिकमकरणाय ब्राह्मणमुपवेशयेत् । तदुक्तं गृह्यासंग्रहे। “छते च व्यवहारे च प्रव्रते यज्ञकम्मणि । यानि पश्य न्त्युदासौनाः कर्ता तानि न पश्यति॥ एक: कमनियुक्तः स्यात् द्वितीयस्त त्रधारकः। तौयं प्रश्नकं ब्रूयात्ततः कर्म समाचरेत् ॥ प्रव्रते प्रकष्टबते। एतद्वचनहेतोय ते पूर्ववचने. नोटासौना इति विशेष उक्तः । कमनियुक्त आचार्य: सच ब्रह्मान के होमकर्मणि ब्रह्मा। स्वयं होमाकरणे होतापि स्वयं प्रधानकर्माकरणे प्रतिनिधिरपि। तन्त्रधारकः पुस्तकधारकः। प्रवक्ता सदस्यः । अथ वरणविधिः । तेषामाचायादौनां होमसाध्ये कर्मणि होमारम्भात् पूर्वमानत्यर्थं यजमानेन स्वयं वरणं कार्यम् । "दानवाचनान्वारम्भणवरणव्रतप्रमाणेषु यजमानं प्रतीयात्" इति हरिशर्मतकात्यायनसूत्रात् तत्र ब्रह्मवरणं प्रथमतः । ज्योतिष्टोमे ब्रह्मोहारहोत्रध्वयित्यादिक्रमदर्शनेनान्यताकाझ्या दृष्ट कल्पनाया न्याय्यत्वात् सुगतिसोपानप्रभृतयोऽप्येवम् । धरणन्तु गन्धादिदानहारा प्रौतिमुत्पाद्य कर्मणाय प्रेरणम् । तब च "सर्वत्र प्रान,खो दाता ग्रहोता च उदछु खः" इति वचनात् यजमानस्य प्रान खत्वम् प्राचार्यादौनामुदधखत्वं प्रतीयते वरणविधिमाह कात्यायन: । प्रासनमाहा-ह साधु. भवानास्तामर्चयिष्यामो भवन्तम्” इति। आसनमाहाानीय संस्थाप्याह साधुभवानास्तामिति। साध्वर मास इति प्रतिवचनम् पर्चयिष्यामो भवन्तमिति पुनरुक्तोऽर्चयेति प्रतिवचनं सामर्थ्यादिति हरिशर्मा। For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy