________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्त्वम् ।
८६१ कौटो न पाटिता ॥ प्रादेशाबाधिकानोना न तथा स्याहि. शाखिका। न सपत्रा न निर्वोया होमेषु च विजानता" ॥ विशाखिका विविधशाखायुक्ता। एवं समित्प्रक्षेपपूर्वकं स्वयं होता वा कता कतावेक्षणादिकमकरणाय ब्राह्मणमुपवेशयेत् । तदुक्तं गृह्यासंग्रहे। “छते च व्यवहारे च प्रव्रते यज्ञकम्मणि । यानि पश्य न्त्युदासौनाः कर्ता तानि न पश्यति॥ एक: कमनियुक्तः स्यात् द्वितीयस्त त्रधारकः। तौयं प्रश्नकं ब्रूयात्ततः कर्म समाचरेत् ॥ प्रव्रते प्रकष्टबते। एतद्वचनहेतोय ते पूर्ववचने. नोटासौना इति विशेष उक्तः । कमनियुक्त आचार्य: सच ब्रह्मान के होमकर्मणि ब्रह्मा। स्वयं होमाकरणे होतापि स्वयं प्रधानकर्माकरणे प्रतिनिधिरपि। तन्त्रधारकः पुस्तकधारकः। प्रवक्ता सदस्यः ।
अथ वरणविधिः । तेषामाचायादौनां होमसाध्ये कर्मणि होमारम्भात् पूर्वमानत्यर्थं यजमानेन स्वयं वरणं कार्यम् । "दानवाचनान्वारम्भणवरणव्रतप्रमाणेषु यजमानं प्रतीयात्" इति हरिशर्मतकात्यायनसूत्रात् तत्र ब्रह्मवरणं प्रथमतः । ज्योतिष्टोमे ब्रह्मोहारहोत्रध्वयित्यादिक्रमदर्शनेनान्यताकाझ्या दृष्ट कल्पनाया न्याय्यत्वात् सुगतिसोपानप्रभृतयोऽप्येवम् । धरणन्तु गन्धादिदानहारा प्रौतिमुत्पाद्य कर्मणाय प्रेरणम् । तब च "सर्वत्र प्रान,खो दाता ग्रहोता च उदछु खः" इति वचनात् यजमानस्य प्रान खत्वम् प्राचार्यादौनामुदधखत्वं प्रतीयते वरणविधिमाह कात्यायन: । प्रासनमाहा-ह साधु. भवानास्तामर्चयिष्यामो भवन्तम्” इति। आसनमाहाानीय संस्थाप्याह साधुभवानास्तामिति। साध्वर मास इति प्रतिवचनम् पर्चयिष्यामो भवन्तमिति पुनरुक्तोऽर्चयेति प्रतिवचनं सामर्थ्यादिति हरिशर्मा।
For Private And Personal Use Only