________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
व्यति सदा भुवि ॥ प्रादृट्काले विशेषेण चाखिने घष्टमीषु च। महाशब्दो नवम्यान्तु लोके ख्यातिं गमिष्यति” ॥ अनेन महाष्टमी - महानवमीकल्पावुक्तौ । सङ्कल्पोऽपि तद्रूपेण । चव कन्याराशिगते वावित्यस्याभिधानं फलाधिक्यार्थं प्रायिकाभिप्रायं वा न तु नियमार्थम् । तथात्वे सौराखिने प्रतिवर्षं कृष्ण नवममारभ्य शुक्लदशमीं यावत् प्रजाक्रमस्यानुपपत्तेः । अत्र कृष्णादित्वादिषु इत्यपि गौण श्रखिनपरम् । श्रतएव कालकौमुद्यादिष्टतं “कर्किण्यके हरौ सुप्ते शक्रध्वजक्रियाविने । तुलायां बोधयेद्देवीं वृश्चिके तु जनार्दनम् ॥ इति बोधयेदिति षष्ठप्रामिति शेषः । अत्रापि नवमौबोधनं कन्यायामेव तथैव सम्भवात् तेन सिंहार्के कन्यार्क तुलार्के - ऽप्याश्विनत्वेन वाक्यरचना महाष्टमी महानवम्योरपि मासपतोल्लेख: वः । मासपचतिथौनामिति वचनात् श्रमावास्यापौर्णमास्योः पचोल्लेखवत् एतेन वारुण्यादिवत् महाष्टम्यादावपि विशिष्ट विधित्वान मासाद्युल्लेख इति निरस्तम् ।
a
शारदा सा समाख्याता
"
अत्र कालिकापुराणे नवम्यां बोधनमष्टादशभुजायाः षष्ठयां बोधनं दशभुजायाः विशेष्याभिधानात्तथैवेति वदन्ति तत्र कालिकापुराण एव कामाख्यापञ्चमूर्त्तिप्रकरणे “ शरत्काले पुरा यस्मात् नवम्यां बोधिता सुरैः । पौठे लोके च नामतः” ॥ इत्युपक्रम्य " रूपमस्याः पुरा प्रोक्तं सिंहस्थं दशबाहुभिः ” । तथा "रूपत्व ेवं दशभुजं पूर्वोक्तन्तु विचिन्तयेत्” । इति तथा " पञ्चाननं कासरञ्च दैत्यमग्रे प्रपूजयेत्” । इत्यनेन सिंहमहिषयुक्ताया दशभुजाया अपि नवम्यां बोधनमुक्तम् । अतएव तत्रैव " उग्रचण्डेति या मूर्त्ति - भद्रकाली त्वहं पुनः । यया मूर्त्या त्वां हनिष्ये सा दुर्गेति प्रकीर्त्तिता ॥ एतासु मूर्त्तिषु सदा पादलग्नो नृणां सदा । पूज्यो भविष्यमि त्वं वै देवानामपि रक्षसाम्” ॥ इत्यनेन कात्यायन्या दुर्गायाः पादलग्नत्वेन महिषासुरस्य पूज्यत्वं पूर्वमुक्तम् । श्रतण्वाष्टादशभुजायाः पादलग्गत्वं महिषासुरस्य न सम्भवतौति तस्माद्दशभुजाया नवन्यां षष्ठयां वा बोधनमिति ।
For Private And Personal Use Only