________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८१.
मसमासत त्वम् । तेतरवारादौ विवाहादिः प्रवर्तते पन्यत्सधौभिर्भाव्यम् । मृनु कौशिकाग्निपुराणज्योतिःपराशराः । “पनादिदेवतां दृष्ट्वा शुचः स्युनष्टभार्गवे । मलमासेऽप्यनावृत्तं तीर्थस्नानमपि त्यजेत् ॥ पूर्वाईस्यार्थवादलेन विध्याकाङ्क्षायामुत्तराईस्थत्यजेदित्यन्वयेति उपस्थितत्वात्। हितोयापिना अनादिदेवतादर्शनस्य समुचितत्वाच्च। ततधानाहत्तिमित्यपि हितोयान्तत्वेन त्यजेदित्यन्वयपरत्वाब तीर्थवानमात्रेन्धितं किन्वनादिदेवतादर्शनेऽपि। ततस मलमासे देवदर्शनस्थानाहत. त्वेन वर्जनं युक्तम्। अतएव तबाप्तये मलमास वित्यतिदेशमाहुः। अन्यथा वर्जयेदित्यनेनैव सिमलमास वेत्यनर्थकं स्यात्। यथा वृहमनुपैठीनसिभगवः । बाले वा यदि वा वृट्वे शक्रे चास्तमुपागते । मलमास इवैतानि वर्ज. येहवदर्शनम् ॥ किचाहत्तदेवदर्शनस्यापि निषेधे तावत्कालमनादिदेवतानामपूज्यता प्रसज्येत। अतएव ज्योति:पराशरः । “अनादिदेवतार्चासु कालदोषो न विद्यते । नित्या. खभ्यासयोगेन तथैवैकादशीव्रते" ॥ पनादित्वञ्च पुराणमारतादिप्रसिद्धौपुरुषोत्तमौविखेखरप्रभृतित्वमिति। तेनानावृत्तमनादिदेवतादर्शनं तीर्थमानच्च शुक्रास्थे मलमासे च त्यजेत्। तीचिन्तामणो गयायां प्रतिप्रसवमाह वायुपुराणम् । “गयायां सर्वकालेषु पिण्ड दद्याहिचक्षणः। अधि. मासे जन्मदिने पस्ते च गुरुशक्रयोः। न त्यक्तव्यं गयात्रा सिंहस्थे च वृहस्पती" ॥ ननु जन्मदिने बाइनिषेधाभावात् कथं गयायां प्रतिप्रसव इति चेत्। “योदशी जन्मदिनञ्च नन्दां जन्मतारां सितवासरच। त्यत्वा हरीज्येन्दुकरान्यमैत्रध्रुवेषु च श्राइविधानमिष्टम् ॥ इति दीपिकायां जन्मदिने नवाबादिशाइनिषेधात् । हरिः श्रवणा। इज्यः पुथः
For Private And Personal Use Only