________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७७८
मलमासतवम् ।
पूववर्ती फाल्गुनस्तत्पूर्ववर्ती माघ हत्यायनुरोधेन च एक दर्भान्तस्य कचिदपि शास्त्रे मासहितयत्वानभ्युपगमेन च यां तिथिं समनुप्राप्येति तत्र परोऽधिमास इति पूर्वस्तत्र मलि म्बुच इति धटकन्यागत इति उत्पातेन भवेद्यस्तु इत्यादिवचनपय्यालोचनया च यथायथं शास्त्रगम्यापीति । यदि जीमूतवाहनोत यां तिथिं समनुप्राप्येति वचनोक्तमात्र योग्यतावच्छेदकं स्यात् तदा यस्मिनन्दे कन्या संक्रान्तिरमावास्यायां तुला संक्रान्तिस्तु प्रतिपदि ततोऽमावास्यायान्तु दृचिक संक्रान्तिरमावास्यायामेव मेषावधिसंक्रान्तयो भूतास्ततः प्रतिपदि वृषसंक्रान्तिर्भूता तवाखिनो मानुलङ्घितः कार्त्तिकः क्षयः वैशाखो मलमास इति कार्त्तिके तद्योग्यतावच्छेदकस्याभावात् लक्षणासङ्गतिः स्यात् । तथा हि तुलासंक्रान्त्यवच्छिन्नतिथित्वस्य वृश्चिकादिसंक्रान्तियोग्यतावच्छेदकत्वेनैव विधानं प्रकृते तु तवा स्तौति । तृणारणिमणिस्थलेऽपि वजननयोग्यतायामेकशक्तिमत्तयैव व्यभिचाराभाव इत्युक्तम् । एवञ्च एकस्मिपि पापध्वसे प्रायवित्तस्याने कधोत्को र्त्तनमपि सङ्गच्छते। न च तत्र वैजात्येनापि सङ्गमयितुं शक्यते ध्वंसे तदभावात् । एतत् सर्व "मोमादिस्थो रविर्येषामारम्भप्रथमचणे । भवेत्तेऽब्दे चान्द्रमासाश्चैत्राद्या द्वादश स्मृताः ॥ इति व्यासवचनादवसौयते । तथा चोतं भट्टपादैः । "सिहानुगममात्र हि युक्त कर्त्तु परोक्षकैः । न सर्वलोकसितस्य लक्षणेन निवर्त्तनम्" इति । ननु एकस्य वयमासस्य मेषगतरविसंक्रान्तिः यस्मिन् शशिमासे भवति तचैवम् । एवं वैशाखाद्या हवादिसंक्रान्तियोगेनेति ब्रह्मगुप्तप्रतिपाद्य उभयलचणाक्रान्तत्वादुभयमासत्वं युक्तम् इति चेत्र तस्य व्यासवचनादिविरोधालक्षणपरत्वासङ्ग ते मलमासा व्यापनाच्च । न च "वत्सरान्तर्गत:
For Private And Personal Use Only