________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् । अथ वर्षपताको। “रविचन्द्रः कुजः सौम्यः शनिर्जीवस्तमो भृगुः । इन्द्रेशाद्यष्टरेखासु मध्ये केतुरिमेऽब्दपाः ॥ कृत्तिकादिविरात्तिर्यथा केती मघा भवेत्। वनक्षत्राहर्षफलं जेयं केतोः पताकया ॥ रविणा धाम्यते देशान् सन्तापव्याधिपौड़ितः । कान्तारसङ्कटं शोकं करोति च भयान्वितम् ॥
। “चन्द्रे तुष्टिस्तथा पुष्टिः सुख सम्पत्तिरेव च । . भारोग्यं लभते नित्यं धनपुत्रसमन्वितम्" । च। “भौमे सदा कार्यहानिः क्रूरकर्मणि योजनम्। चर्मरोगो भवेत्तत सन्तापक्ष दिने दिने" ॥ म। "बधे बोधश्च कार्यच कन्यालाभो महासुखम् । राजसम्मानभाङित्यं धनलाभो दिने दिने" ॥ बु। "जोवे विद्या सुखं मानं लोक पूजाधनागमः। सर्वाङ्गाभरणं कण्हे स्वर्णहारविभूषणम्" ॥ । “शुक्रः पौरुषमाख्याति पुष्टिकर्मसुखानि च। मुक्तारनप्रवालच रानसम्मानमेवं च" । शु। “शनौरोगभयं शोकं बन्धनं भयमेव च। अर्थहानि कुवाक्यञ्च प्राणनाशं करोति च ॥ श । “रक्तस्रावो भवेदने राही हेषो जनस्य च । विदेशगममञ्चैव वहिवारिभयं तथा" ॥ रा। "राजकार्यभयं चौयं रहदाह बन्धनम् । केतोवर्षे भवेद् घातस्तेषामन्तर्दिनानि तु ॥ के । अथान्त वर्षगणः । "दिनत्रयं विंशदण्डान् स्वदशाभिः प्रपूरयेत्। वर्षेवरात् समारभ्य नाक्षत्रिकविधानतः ॥ रवनखा २० चन्द्रमसः खबाणा: ५० कुजेष्टयुग्मे २८ विदिषट् च पञ्चकं ५६ शने. गुंणाग्नौ ३३ गुरुतोऽग्निकालौ ६३ राहोः खवेदा ४० भृगुतः खशैलाः ७०”। राहोरित्येकदेशत्वात् केतुपरमपि तेन राहुकेवोविंशतिविंशतिः इति वर्षफलम् । “लग्ने द्विपापे पतितस्त्रिपापे सरोऽधमः। अात्महा स्याचतुष्यापे भवेदेके तु वाचता ॥ वर्गोत्तमगते चन्द्रे चतुरादिभिरौचिते। विलम्ने
For Private And Personal Use Only