________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् । शुर। सोमस्य वर्षे २ । मासाः ११। "सम्माननाशो रोगश्च कर्मनाशच नित्यशः । शुक्रस्यान्तर्गते चन्द्रे स्त्रौनाशी नियतं भवेत् ॥ शुच । कुजस्य वर्ष १। मासाः ६ । दिनानि २० ॥ "उत्साही धनधान्यान्यः कल्यश्च सुमनाः सुखो। भूमिलाभो भवेञ्चैव शुक्रस्यान्तर्गते कुजे" ॥ शम। बधस्य वर्षाणि ३ । मासाः३। दिनानि २० । “सर्वत्र लभते सौख्यं मानसञ्चयभूषणम्। भाया सुशोलतामेति भावान्तर्गते बुधे"। शुबु । शनेवर्ष १। मासा: ११ । दिनानि १० । “शत्रुक्षयमवाप्नोति मिवदिख जायते। चौराहित्तस्य लाभः स्याच्छकस्यान्तर्गते शनो" ॥ शुश । गुरोर्वर्षाणि ३ । मासा: ८ । दिनानि, १०। “राजपूजा सुखं प्रौति: कन्याजननमेव च। भार्गवाम्तर्गते जौवे चौराबष्टञ्च लभ्यते" ॥ शुद्ध । राहोवर्षे २ । मासाः ४। “बन्धनं बन्धुपुत्रादेबन्धुनाशो रिपोर्भयम्। शरीग्दैन्यमानोति राहावन्तगते भृगोः” ॥ शुरा। एवं शुक्रस्य वर्षाणि २१। इत्यन्तर्दशाफलम् ।
अथ प्रत्यन्तर्दशाफलम्। “ग्रहान्तरं दिनं कृत्वा षष्टिलब्ध ध्रुवं भवेत्। ध्रुवञ्च गणयेहीमान् रव्यादिक्रमतो यथा ॥ रवी च वेदा वसवः सुधांशी कुजे च बाणा नव चन्द्रपुत्र । शनी रमादिक् च वृहस्पती च राही तुरङ्गा भृगुजे च रुद्राः ॥ रवेरन्तरमध्ये तु वसवश्व रवेनिंजाः। चन्द्रस्य षोड़श प्रोता: कुजस्य च दश स्मृताः॥ बुधस्य वसुचन्द्रौ च हादशश्च शनेः क्रमात्। गुरोध विंशतिश्चैव राहोचतुर्दश स्मृताः ॥ एष एव विधिः प्रोक्तो भूगोहाविंशतिः क्रमात् । एवं दिनानि चान्येषां सात्वा प्रत्यन्तराणि च॥ यस्मिन् प्रत्यन्तरे यस्तु यत्संख्य दिनमाप्तवान्। तहिनस्य प्रमाणेन शुभाशुभ फलं वदेत् ॥ ध्रुवाणि ध्रुवाकाः वेदाङ्कः पूरयित्वा यत्संख्यं तत्सख्यदिनं स्वः प्रत्यन्तर्दशायाम् एवमन्येषां ग्रहायामित्यर्थः ।
For Private And Personal Use Only