________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् । खपति दृष्टाः। रोकारिष्टम्। “मौनकर्कटयोरन्यौ हथिकस्याद्यमध्यमौ। सर्पाश्चत्वार एवैते दुकाणा निगडाच ते॥ तुलामध्यान्तसिंहाच कुम्भाद्याः पक्षिणः स्मृताः। षाद्यमकरायन्ता ट्रेकाणा: पाशधारिणः॥ लग्नाधिपजन्मपत्तो षष्ठाष्टमरिए. फगो प्रसवकाले। अस्तमितोमरणकरौ राशिमितैवदेहर्षेः । जन्मपतिर्जन्मराश्यधिपः लग्नाधिपजम्माधिपरिष्टम् । “सौम्याः षष्ठाष्टमगाः पापैर्वक्रोपगतेदृष्टाः। मासेन मृत्युदास्ते यदि न शुभैस्तत्र संदृष्टाः" ॥ सौम्यग्रहरिष्टम्। “एक: पापोऽष्टमगः शत्रुग्यही शनवौक्षितो वर्षात्। मारयति नरं प्रसूतं सुधारसो येन पौतोऽपि ॥ पापग्रहरिष्टम्। “होराया: सप्तमे सौरिहिवुकस्थश्च भास्करः। अस्मिन् योगे तु यो जात: सोऽल्पायुर्भवति प्रिये। वसुषष्ठगते नोवे समसप्तगते शनी। द्वादशस्थो यदा भानुवषमेक न जोति ॥ प्रतिपद्यत्तराषाढ़ा नवम्यामेव कत्तिका। पूर्वभाद्रपदष्टम्यामेकादश्याच रोहिणी। हादश्याच यदाश्लेषा त्रयोदश्यां यदा मधा। एभिर्जातो न जौवेत यदि शक्रसमो भवेत् ॥ इति शिरिष्टम् । __ “लग्नाचतुर्थग: पापो यदि स्थाइलवत्तरः। तदा माढवध कुर्यात्तत्केन्द्रे चापरो यदि ॥ केन्द्रनिकोषग: पापो मारहा सप्तवासरात् । सपापात् भागवात् पापो हिवुके मारनाशकत ।। चन्द्रमा यदि पापेन नयेणैवेह वौषितः । माननाशो भवेत्तस्य षष्ठः पापो भवेद् यदा" ॥ इति माटरिष्टम् । “कर्मस्थाने स्थिते सौम्ये रिपुस्थाने च चन्द्रमाः। कुजे च सप्तमस्थाने मियते पिटसंज्ञकः ॥ तमोहा यदि पापेन वयेणैव हि वौषितः। शुभैरयुतदृष्टश्च पितुरप्यन्तमादिशेत्" ॥ इति पिटरिष्टम्। “लग्नाचतुर्थो रविजोऽथ भौमः कर्मस्थिनो माटवियोगदुःखम्। ददाति शौत्र खलु सप्तमे च तातमा
For Private And Personal Use Only