________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
६२
पूज्यैर्यदि बलिभिर्न युतोऽवलोकितो वा । पापयुतचन्द्ररिष्टम् । “द्यूनचतुरस्रसंस्थे पापइयमध्यगे शशिनि जातः । विलयं प्रयाति नियतं देवैरपि रक्षितो बालः” । पापमध्यगचन्द्ररिष्टम् । “ क्षोणे शशिनि विलग्ने पापैः केन्द्रेषु मृत्युसंस्थैर्वा । भवति विपत्तिरवश्यं जवनाधिपतेर्म तचैतत् ” ॥ क्षौणचन्द्ररिष्टम् । " नाग ८ । गो । सिद्ध २४ । जातौ २२ । इषु५ । क्ष्मा १ । अब्धि ४ । वश्वि २३ । धृति १८ । नखाः २० । क्ष्माग्नि २१ । दिक १० | चेत्यजाद्यंशे तत्तुल्यान्देर्विधौ व्यसुः” । मेषादीनां त्रिंशांशविशेषस्थचन्द्ररिष्टम् । “भौम विलग्ने शुभदैरदृष्टः षष्ठेऽष्टमे वार्कसुतेन युक्तः । सद्यः शिशु इन्ति वदेन्मुनौन्द्रः स्मरे यमारौ न शुभे चितौ च । त्रिविधभौमरिष्टम् । " कर्कटधामनि सौम्यः षष्ठाष्टमराशिगोविलग्नचत् । चन्द्रेण दुष्टमूर्त्तिर्वर्षचतुष्टयेन मारयति ॥ बुधरिष्टम् । “वृष्टस्पतिभौमग्टहेऽष्टमस्थः सूर्येन्दु भौमार्कजदृष्टमूर्त्तिः । वषैस्त्रिभिर्भार्गवदृष्टिहौनो लोकान्तरं प्रापयति प्रसूतम् ॥ वृहस्पतिरिष्टम् । “रविशशिभवने शको द्वादशरिपुरन्द्रगोऽशुभैः सर्वैः । दृष्टः करोति मरणं षड् भिर्वर्षैः किमिह विचित्रम् ॥ शुक्ररिष्टम् । “ मारयति षोड़शाहात् शनैश्वरः पापवौचितो लग्ने । संयुक्तो मासेन वर्षाच्छुद्धस्तु मारयति ॥ विविधशनिरिष्टम् । “राहुचतुष्टयस्थो मरणाय वौचितो भवति पापैः । वर्षेर्वदन्ति दशभि: षोड़शभिः केचिदाचाय्याः ॥ घटसिंहवृश्चिकोदयकृतस्थितिजीवितं हरति राहुः । पापैर्नि - रौक्ष्यमाणः सप्तमितैर्निश्चितैर्वर्षेः " ॥ राहुरिष्टम् । “केतुर्य - मनृतेऽभ्युदितस्तस्मिन् प्रसूयते जन्तुः । रौद्र सर्पमुह वा प्राणैः संत्यजते चाशु” ॥ केतुरिष्टम् । लग्ने ये ट्रेकाणा निगड़ा हि विहङ्गमपाशधरसंज्ञाः । मरणाय सप्तवर्षे क्रूरयुतान्
For Private And Personal Use Only