________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६१०
ज्योतिस्तत्वम्। यात्राचड़ासु एहकर्म प्रवेशने" ॥ यामित्रवेधः । “मूलत्रिकोणनिजमन्दिरगोऽथ पूर्णो मित्र सौम्य ग्रहगोऽथ तदौ. क्षितो वा। यामित्रवेधविहितानपहृत्य दोषान् दोषाकरः शुभमनेकविधं विधत्ते” ॥
भोजराजः। “त्रिषड्दशैकादशगो दिनेशः सुतार्थसौभा. ग्य शुभप्रदः स्यात्। वैधव्यदाताष्टमराशिसंस्थः शेषेषु रुग् दुःखशुचः करोति" ॥ रविशुद्धिः । “कन्यानक्षत्रशुद्धो स्याहिवाइ: शभक्तवृणाम्। पश्चात् भर्नुर्विशया तु यात्रा पुष्योमवादयः" ॥ विद्याधरौविलासे। “सामर्कः स्मृतो योनिर्योपिताममृतद्युतिः। प्रतः पुंयोषितोः शस्त बलमर्कशशाङ्कजम् ॥ गोचरशुद्धा विन्दु कन्याया यत्नतः शुभं वीक्ष्य। तौग्मकिरणञ्च पुंस: शेषैरबलैरपि विवाहः ॥ हितौयपुत्राङ्गगतः प्रभाकरः त्रयोदशाहात् परतः शुभप्रदः। न जन्मसप्तव्यय. रन्धगस्तथा करोति पुंसामपि तादृशं फलम् ॥ तथा त्रयोदशाहात् परतः। "त्रयोदशदिनान्यर्को दशषडधरणीसुतः । साई दिनञ्च शीतांशुर्मासमेकादशं तमः ॥ सोरिः पादाधिक वर्ष मासानष्टौ वृहस्पतिः। भवनाई भृगुः सौम्यो यावद्राश्यशुभा: फलम् ॥ . कष्टं व्रतादिके दान तथा शेषभागगाः । लग्ने तत् पञ्चमे तुर्य दशमे नवमे तथा॥ गुरु गुर्वा दोषघ्नो विवाहे वईते सुखम्" ॥ अयमेव सुतहिवुकयोगः । ___ गोधूलिं विविधां वदन्ति मुनयो नारी विवाहादिके हेमन्ते शिशिरे प्रयाति मृदुतां पिण्डौकत भास्करे। ग्रामऽद्धास्तमिते वसन्तसमये भानौ गते दृश्यतां सूर्ये चास्तमुपागते च नियतं प्राहट शरत्कालयोः। लग्न यदा नास्ति विशुद्धमन्यहोलिकां तत्र शुभां वदन्ति। लग्ने विशुद्धे सति वौर्ययुक्त गोधलिका नैव फलं विधत्ते॥ नास्मिन् ग्रहा न तिथयो
For Private And Personal Use Only