________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६०४.
ज्योतियत्त्वम् । रम्भे भार्गोचरहितः। यात्रोहाई गर्भकत्ये खशुधाप्रोति तत्फलम् ॥ प्रारभ्य जन्मसमयात् युवतेविवाहमोजाब्दकेषु मुनयः शुभमादिन्ति। प्राधानतः प्रभृतित: समवारेषु प्रोक्तस्तयोर्न शुभदस्तु विलोमवर्षे ॥ अयुग्म दुर्भगा नारी युग्म च विधवा भवेत् । तस्माहर्भान्विते युग्मे विवाहे सा पतिव्रता ॥ मासत्रयादूच मयुग्मवर्षे युग्मऽपि मासत्रयमेव यावत् । विवाहशुद्धिं प्रवदन्ति सर्वे वात्स्यादयो ज्योतिषि जन्ममासात् ॥ युग्माब्दकेषु युवतेरपि जन्ममासात्। मासत्रयं विवहने परमब्दशद्धिं प्राहुः समस्तमुनयो विषमे तु वर्षे मासत्रयादुपरितः खलु जम्ममासात्"। राजमार्तण्डे । “माङ्गल्येषु विवाहेषु कन्यासंवरणेषु च। दश मासा: प्रशस्यन्ते चैत्रपौषविवर्जिताः। कन्यासंवरणे हस्तोदकविधौ दम्पत्योदिनवाष्टराशिरहिते दारानु कूले रवौ चन्द्रे चार्ककुजाकिंशुक्रवियुते मध्येऽथवा पापयोः। त्यत्वा च व्यतिपातवैधृतिदिनं विष्टिञ्च रिक्त तिथिं क्रूराहायणचैत्रपौषरहिते लग्नांशके मानुषे” । योगविशेषे दोषविशेषानाह रत्नमालायाम् । “कुलीच्छेदो व्यतीपाते परिघ खामिघातिनी। वैधृतौ विधवा नारी विषदाहोऽतिगण्डके। व्याघाते व्याधिसंघात: शोकार्ता हर्षणे तथा। शूले च व्रणशूलं स्यात् गण्डे रोगभयं तथा विषकुमेऽप्यहिदंशः स्यात् वजके मरणं भवेत्। एते वै दारुणा: सर्वे दश योगाः प्रकीर्तिताः। प्राखलायनः। "उदगयने पापूर्वमाणे पक्षे कन्यानक्षत्रे चौड़कर्मोपनयनगोदान विवाहा:" ॥ विवाहः सार्वकालिक इत्येके इति। “प्राषाढे धनधान्यभोगरहिता नष्टप्रजा श्रावणे वेश्या भाद्रपदे इषे च मरणं रोगान्विता कार्तिके। पौषे प्रेतवतौ वियोगबहुला चैत्र मदोन्मादिनौ अन्येष्वेव विवाहिता पतिरता नारी समुहा
For Private And Personal Use Only