________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
५८३
सामुदयिके मित्रभृत्यार्थ संचयः ॥ वैनाशिके विनाशः स्यात् देहद्रविणसम्पदाम् ॥ नाड़ोनचतफलम्। " जातिमे कुलनाशः स्याद्दन्धनश्चाभिषेकमे । देशमे देशभङ्गः स्यात् क्रूरेरेवं शुभैः शुभम् ॥ यस्मिन् राजाभिषिक्तो भवति तदाभिषेचनकभम् । अ इ उ ए कृत्तिका भी व विदु रोडियौत्यादिदेशभम् ॥ सर्वेषां पौड़ायां दिनमेवसुपोषितोऽनलं जुहुयात् सावित्रा चौरतरोः समिरिमर हिजानुरतः ॥
अथ ग्रहणम् । “भत्रिपादान्तरे राहोः केतोर्वा संस्थितो रविः । चतुष्पादान्तरे चन्द्रस्तदा सम्भाव्यते ग्रहः ॥ यस्मिन् ऋते रविस्तस्माच्चतुर्दशगतः शशौ । पूर्णिमा प्रतिपत्सधौ राहुणा ग्रस्यते शशो” ॥ तस्मात्तमारभ्य परतो वा । "कृष्णपचे तृतीयायां मासचं यदि जायते । ततस्त्रयोदशे सूखे राहुणा ग्रस्यते रविः " ॥ मासर्च वैशाखन्यैष्ठादौ विशाखा ज्येष्ठादि एतदपि भविपादान्तरे सति राष्ट्रोः पादभोगच मासद्वयेन । “रविभौमनवांशे च निरस्त्रं ग्रासमादिशेत् । दुधसौरिनवांशे च मलिनं क्षुद्रवर्षणम् ॥ गुरोरंशकमासाद्य दृश्यते सबलाहकः । शनिशुक्रनवांशे च प्राट् काले महजलम् ॥ अन्यत्राव्यक्तभूतौ तौ दृश्येते कादिताम्बरौ” ॥ तौ चन्द्रार्कौ । कृत्यचिन्तामणौ वराहः "खेते तेमसुभिक्षं ब्राह्मणपडाच निर्दिशेद्राहौ । अग्निभयमनलवर्णे पौड़ा हुताशवृत्तीनाम् ॥ हरित रोगोऽनुतापः शस्यानामौरितो ध्वंसः । कपिले शौघ्रणसत्त्वम्लेच्छध्वंसोऽथ दुर्भिचम् ॥ अरुणकरणानुरूपे दुर्भिक्षं दृष्टयो विहगपौड़ा च धूम्राभे तेमसुभिचमादिशेन्मन्ददृष्टिञ्च । कापोतारुणकपिले श्यामाभे च क्षुद्भयं विनिर्दिशेत् ॥ कापोतः शूद्राणां व्याधिकरः कृष्णवर्णश्च । "विमलकमलपीताभो भवेद्देश्यद्वेषौ सुभिचाय । साचिस्म
For Private And Personal Use Only