________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५८२
ज्योतिस्तत्त्वम् ।
एतान्यधोमुखगणानि शिवानि नित्यं विद्यार्थभूमिखननेषु अधोमुखनचत्रकथनम्। "रविः स्थिरः
भूषितानि” ॥ शोतकरश्चरथ महोज उग्रः शशिजव मिश्रः । लघुः सुरज्यो भृगुजो मृदुख शनि तोक्षणः कथितो मुनीन्द्रः ॥ शशाङ्कतारयोः शुह्निर्विचाय सर्वकर्मसु । ग्रहाणामपि सर्वेषां तच्छु फलदाटता " ॥ श्रौपतिसमुच्चये । " ताराचन्द्रबले प्राप्ते दोषाचान्ये भवन्ति ये । ते सर्वे विलयं यान्ति सिंहं दृष्ट्वा गजा इव ॥ जन्मसम्पत् विपत्चेमः प्रत्यरिः साधको बधः । मित्र परम मित्रञ्च जन्मभाव पुनः पुनः ॥ सर्वमङ्ग
काव्याणि त्रिषु जन्मेषु कारयेत् । विवादश्राह भैषज्ययात्रा चौरादि वर्जयेत् ॥ यानायां पथि बन्धनं कृषिविधी सर्वस्य नाशो भवेत् । भैषज्ये मरणं तथा सुनियतं दाहो गृहारम्भणे ॥ चौरे रोगसमागमो बहुविधः श्राद्धेऽर्थनाशस्तथा । वादे बुद्धिविनाशनं युधि भयं प्राप्नोत्ययं जन्मभे ॥ पापाख्या तु विविधा पञ्चचतुर्दश विंशतिस्त्रियुता । सिडिफला वृद्धिकरी विनाश . संज्ञा क्रमात् कथिता” |
"
1
" जन्माद्य कर्म ततोऽपि दशमं सांघातिकं षोडशभम । समुदयमष्टादशभं विनाशसंज्ञ त्रयोविंशम् ॥ श्राद्यात्तु पञ्चविंशं मानसमेवं नरः षड़चः स्यात् नवनचत्रो नृपतिः स्वजातिदेशाभिषेक क्षैः” ॥ जात्यर्त्तस्तु । “पूर्वात्रयं सामलमग्रजानां राज्ञान्तु पौष्णेन सहोत्तराणि । सपौष्णामित्र पिट - दैवतञ्च प्रजापतेर्भञ्च कृषीवलानाम् | आदित्यहस्ता भिजिदविभानि तान्यन्त्यजातेः प्रभविष्णुतायाम्” ॥ देशभं देशनामर्द्धम | नाडोनक्षत्राणि । "ईहादेहार्थ हानिः स्याज्जमर्च उपतापिते। कर्म कर्मणां हानि: पौडामनसि मानसे ॥ मूर्त्तिद्रविणबन्धूनां चानिः सांघातिके तथा । संतप्ते
For Private And Personal Use Only