________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५७२
ज्योतिस्तत्त्वम् । दिनकरमहोजाकतनया बधश्चन्द्रश्चैवं प्रचुरधनधान्यानि ददति। समृद्धि शत्रूणां मनसि च विषादं सुरगुरु गु शं कुर्यात् युवतिकतरच परमम् । ६ । स्त्रीलाम शशलाञ्छनीऽकतनयखोहिम्नतां चेतसो भौमश्चापि धनक्षयं मुरगुरुवस्त्रादिकाः सम्पदः। सोम्योगकरो भवेत् प्रकुपितो रोगाश्रयं भार्गव: सूर्यचापि करोत्यनिष्टमतुलं राशौ स्थित: सप्तमे । ७ । हुतवहभयमारश्चन्द्रजः सौख्यमुग्रं धनहरणमधार्किभार्गवश्वार्थलाभम्। मरणमथ पतङ्गस्थाननाशं सुरेज्यः सृजति निधनसंस्थो नेत्रगेगञ्च चन्द्रः । ८। धर्मस्थाने दिनकरसुतो नाशमर्थस्य कुया. द्रोगं सौग्यो धरणितनयोर्भागवश्वार्थलाभम्। वासं सोमो जनयति नृणां शोकविद्वेषमर्कः स्थानं मानं पशसुतयुतचापि जौव: प्रकामम्।। सौम्योऽन्तःशान्तिमुग्रां जनयति दशमः सूर्यसूनुः प्रकामा ख्याति भौमः समृद्धि पशुपतिमुकुटोदष्टपादः शशाङ्कः। प्राधान्यञ्चार्थलाभ दशशतकिरणः कमंगः कर्मसिद्धिं मित्राणां दैत्यपूज्यः क्षतिमपि कुरुते प्रौतिभेदच्च नौवः । १०। जीवावनेय रविसौरिसुरारिपूज्यश्चन्द्रश्च चन्द्रतनयश्च विधुन्तुदश्च । एकादशे च भवने सततं नराणां मौभा. ग्यमानधनधान्य करा भवन्ति । ११। जौव: सहस्रकिरणच शनैश्चरश्च वक्रश्च वक्रचरितश्च निशाकरच। कुर्युठियोगबध. बन्धमयं नराणां शुक्रन्दुजो धृतिकरौ रविसंख्यराशौ” । १२। रत्नकोषे। “स्थानं जन्मनि नाशयेहिनकरः कुयाहितीये भयं दुश्चिक्ये श्रियमातनोति हिवुके मानक्षयं यच्छति। दैन्यं पञ्चमगः करोति रिपुहा षष्ठेऽर्थहा सप्तमः । पौड़ामष्टमग: करोति नितरां कान्तिक्षयं धर्मगः। कमधिजनकस्तु कर्मणो वित्तलाभकदथायसंस्थितः । द्रव्यनाशजनितां महापदं यच्छति व्ययगतो दिवाकरः। । जन्मन्य दिशति हिम
For Private And Personal Use Only