________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
.. ज्योतिस्तत्वम् । पतियुग्मञ्च कधिन्विमृगास्तथा। निशासंज्ञाः स्मृताश्चैते शेषाशान्ये दिनात्मकाः। निशा संज्ञा विमिथुनाः स्मृताः पृष्ठोदयास्तथा। शेषाः शौर्षोदयाह्येते मौनशोभयकंज्ञकः । निशादि संज्ञाकथनम्। “षष्ठविदशलाभाच लग्नादुपचया: स्मृताः। पञ्चमं नवमं स्थानं त्रिकोणं केवलं स्मृतम् । उपचयत्रिकोणकथनम्। केन्द्रं चतुष्टयं कण्टका लग्नास्तदशचतुर्थानां संज्ञा"। केन्द्रपयाय तत् स्थानयोः कथनम् । पनफर हितौयाष्टपञ्चमैकादशं विदुः । तृतीयषष्ठनवममन्त्यञ्चापो किम विदुः" । पनफरापो क्लिम तत् स्थानकथनम् । “पातालं हिवुकच्चैव मुहदम्भश्चतुर्थकम्। वित्रिकोणच नवमं दुश्चिक्यं स्यात् टतीयकम्। धौ स्थानं पञ्चमं ज्ञेयं यामिन सप्तमं स्मृतम् । युनं धनं तथास्ताख्यं षट्कोणं रिपुमन्दिरम् । कर्मस्थानच्च दशमं खं मे शूरणमास्यदम् । छिद्राख्यमष्टमं स्थानं रिपफाख्यं हादश स्मृतम् । चतुर्थमष्टमञ्चैव चतुरस्र विदुर्बुधाः ॥ चतु
दिपयायः। "हेलि: सूर्यचन्द्रमाः शौतरश्मिना विज्ञो बोधनश्चेन्दुपुत्रः। आरोवक्र: करडक्चावनेयः कालो मन्दः सूर्यपुत्रोऽसितश्च । जीवोऽङ्गिराः सुरगुरुवचसां पतौज्यौ शुक्रो भृगु गुसुत: सित पास्कृजिन्च। राहुस्तमो गुरुसुरश्च शिखौ च केतुः पयायमन्यमुपलभ्य वदेच लोकात्"। ग्रहसंज्ञाकथनम्। “रत्नश्यामो भास्करो गौर इन्दु त्युच्चाङ्गो रक्तगौरो महौजः । दूर्वाश्यामोजो गुरुौरंगानः श्यामः शुक्रो भास्करिः कृष्णदेहः”। ग्रहाणां वर्णकथनम् । “सूर्यः शुक्रः क्षमापुत्रः सैहिकेयः शनिः शशौ । सौम्यस्त्रिदशमन्त्री च प्राचादि दिगधोखराः। प्राच्या सौम्य सुराचायौँ याम्यां भास्करभूमिजी। प्रत्यक् सौरिरुदौयान्तु सितेन्द दिग्बलान्वितौ"। दिग्वलिकथनम्। “भौमार्कजीवाः पुरुषाः क्लोवौ सोमजभानुजौ।
For Private And Personal Use Only