SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६४ ज्योति ज्योतिस्तत्त्वम् । चकः। परिपूर्णवलः सूच्चे सुनौचे दुर्वलो ग्रहः। सूञ्चसुनौ. चयोरन्तर्भाग हारात् फलं तथा" | उच्चनौचकथनम् । “सिंहो वृषश्च मेषश्च कन्या धन्वौधटो घटः। अर्कादौनां त्रिकोणानि मूलानि राशयः क्रमात्”। मूलत्रिकोण कथनम्। रविभौमजीवभार्गवशनैश्वराणां त्रिकोणभागाः स्युः । नखरविदिक् तिथिनखराजेन्दोटिंगभां शकाः सूञ्चात् ॥ मूलत्रिकोणांशव्यवस्था । "उच्च नृयुष्मं घटभं त्रिकोणं कन्याग्रहं शुक्रशनी च मिचे। सूर्यः शशाको धरणीस्तव राहोरिपुर्विशतिक: परांशः । सिंहस्त्रिकोणं धनुरुञ्चसंज्ञं मोनो राहं शुक्रशनौविपक्षौ। सूर्यारचन्द्राः सुहृदः समानी जीवेन्दुजौ पशिखिनः परांशाः। बाहुकेत्वोच्चादिक्षेत्र होराथ ट्रेक्काणोनवांशोहादशांशकः। विशांशकश्च षड्वर्गास्वयादि प्रात्याफलप्रदाः" । इति षड्वर्गः । “कुजशुक्रबधेन्दकसौम्यशुक्रावनौभुवाम्। जौवार्किभामुजेज्याना क्षेत्राणि स्थुरजादयः। विषमःषु प्रथमा होराः स्युश्चण्ड रोचिषः द्वितीयाः शशिनो युक्षुव्यत्ययाद्गणयेत् सदा । स्वपञ्चनवमानां ये राशीनामधिपा ग्रहाः। ते ट्रेक्काणाधिपाराशौ ट्रेकाणास्त्रय एव हि। मेषकेशरिधनुषां मेषाद्याच नवांश का: । मृगकन्या वषाणाञ्च मृगाद्यास्तु नवांशकाः। तुलामिथुनकुम्भानां तुलाद्याः समुदाहृताः । कविश्चिकमौनानां कर्कटाद्या नवांशकाः। चराणां प्रथमे चांशे स्थिराणां पञ्चमे तथा। नवमे द्यात्म का नाञ्च वर्गोत्तम इति स्मृतः। खनवांशस्तु गशीनां वर्गोत्तम इति स्मतः सर्वेषां मेषपूर्वाणां स्व द्या द्वादशांशकाः। कुजार्किगुरुसौम्यानां भागा: शुक्रस्य च क्रमात्। पञ्चपञ्चाष्ट सप्तेषु ज्ञेयमोजःसु राशिषु। त्रिंशांशाव्यत्यया देते युग्मराशिषु कौर्तिताः। इति षड्वर्गकथनम्। “प्रजोगो. For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy