________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सायविचतत्वम् ।
५५७
शाति ॥ भुक्तोच्छिष्टोऽन्त्यजेः स्पृष्टः प्राजापत्य' समाचरेत् । अष्टे स्मृतः पादः पाद मामाने तथा ॥ प्राजापत्य ज्ञाने पर्वोच्छिष्टो येनाद्यग्रासः पा निचिप्तः । न तु निमौर्पाः । दचः । पाने मैथुनसंसर्गे तथा मूत्रपुरीषयोः संस्पर्शं यदि गच्छेत्तु भवोद्रः सह ॥ दिनमेकं घरेलू पुरोषे तु दिनदयम् । दिनऩयं मैथुने स्यात् पाने स्याच चतुष्टयम्" ॥ काश्यपः । “श्वशूकरान्य चाण्डालमद्यभाण्डरजखलाः । यद्युच्छिष्टः सृशेशव कुच्छ सान्तपनं चरेत्” ॥ एतज्ज्ञानाभ्यासे सान्तपने धेनुदयम् । ब्रह्मपुराणे । "इच्छि ष्टेन तु शूद्रेण विप्रः स्पृष्टन्तु तादृशः । उपवासेल शुद्धिः स्यात् शुना संस्पृष्ट एव वा ॥ उच्छिष्टेन तु विप्रेण विप्रः स्पृष्टस्तु तादृशः । उभौ खानं प्रकुरुतं सद्य एव समाहितौ” ॥ अनुच्छिष्ट ब्राह्मणस्य नक्तमिति प्रायवित्तविवेकः ।
अथ रजस्वलास्पर्शप्रायवित्तम् । काश्यपः । " रजखला संस्पृष्टा ब्राह्मण्या ब्राह्मणौ यदि । एकरात्र निराहारा पञ्चगव्येन शुद्धति ॥ रजखला तु संस्पृष्टा राजन्या ब्राह्मणो तु या । त्रिरात्रेण विशुद्धि: स्यात् व्याघ्रस्य वचनं यथा ॥ रजखला तु संस्पृष्टा वैश्यया ब्राह्मणौ च या । पञ्चरात्रनिराहारा पञ्चगव्येन शुध्यति ॥ रजखला तु संस्पृष्टा शूद्रया ब्राह्मणो यदि । षड्रात्रेण विशुद्धात्तु ब्राह्मणौ कामचारतः । श्रकामतश्चरेदई ब्राह्मणौ सर्वजातिषु ॥ एतेन रजखलाया: ब्राह्मण्याः सवर्णरजस्वलास्पर्शे एकरात्रोपवासः पञ्चगव्यपानं कामतः । श्रकामतस्तदई नक्तव्रतं श्रसवर्ण रजस्वलास्पर्शे त्रिरात्रपञ्चरात्रषड्राaोपवासाः । श्रकामतस्तदम् । एतच्चतुर्धाहानन्तरं कर्त्तव्यम् । " चाण्डालेन श्वपाकेन संस्पृष्टा चेद्रजखला। अतिक्रम्य तान्यहानि प्रायश्चित्तं समाचरेत् ॥
For Private And Personal Use Only