________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् ।
५३७ वाऽजनादौ तदपवादमाहतुः पराशराङ्गिरसौ। "अन्यत्राङ्कनलक्ष्मभ्यां वाइनिर्मोचने कते। सायं संयमनार्थन्तु न दुथे. द्रोधबन्धयोः ॥ अनं विशूनादिकरणम्। लक्ष्म स्थिरचिङ्गकरणम्। वाहनिर्मोचनं वाहनादिना चर्मनिर्मोचनम्। संवतः। “देवद्रोण्यां विहारे च कूपेष्वायतनेषु च। एषु गोषु विपनासु प्रायश्चित्तं न विद्यते" ॥ देवद्रोणी स्वयम्भलिङ्गाद्यवस्थानगह्वरं विहारो गवां मैथुनम् पायतनं सोमानिबन्धस्थानम् । अत्र कूपायतन कर्तुरेव प्रायश्चित्ताभावो न तु गोखामिनः। सर्वत्रैवापालने तस्य दोषश्रुतेः। स्मृतिसागरसारे गोभिलः । "मुष्कमोषकरो विप्रो व्रत चान्द्रायणञ्चरेत् । प्रयोजकस्तु कुर्वीत व्रतस्याई विशुद्धये ॥ इलैर्वा शकटैर्वापि वास्येत् यो वृषं वयम् । प्राजापत्य हयं कुयाहिगुणं योषितां गवाम् । वृषभन्तु समुत्सृष्ट कपिलां वापि कामतः ॥ योजयित्वा हले कुर्यात् व्रतं चान्द्रायणहयम्। विक्रयैगी विनिमयदत्त्वा गोमांसखादके । व्रतं चान्द्रायणं कुर्यात् बधे साक्षाधौ भवेत् ॥ मुष्कमोषकरो वौजनाश करः। याजवल्कयोक्तदण्डविधौ मृत्युलिङ्गच्छेदयोस्तुल्यत्वाभिधानात् प्रायचित्तेऽपि तथेति स्वरसः। यथा क्षुद्रपशूनां दुःखादौनुपक्रम्य । “लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यमेव च । महापशूनामतेषु स्थानेषु हिगुणे दमः ॥ मध्यमो मध्यमसाहसो दण्डः । स तु चत्वारिंशदधिकपञ्चशतपण कस्तेनैवोक्तः । यथा “साशीतिपपासाहस्रो दण्ड उत्तमसाहसः। तदई मध्यमः प्रोक्तस्तदईमधमः स्मृतः ॥ मूल्यमिति पशुस्वामिने च मूल्यम् । महापशूनां गवाखादौनाम् एतेषु पूर्ववचनैतहचनोक्तेषु । गोमांसखाद के जवनादो। अत्र गवामपण्यत्वेन उपयातकत्वादपि चान्द्रायणं युक्तं तथाच गोतमः । “पशवश्व हिंसा संयोग
For Private And Personal Use Only