________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् । ५२५ इत्या गर्भमवेतनम्। पजप्रत्यासम्पने मर्ने चेतः समन्विते । हिगुणं गोवतं कुर्यादेषा गोनस्य निवतिः ॥ दोग्धों बहुक्षौसम्। वृहस्पतिः। "प्रतिहहामतिकशामतिवालाच गेगिणीम्। हत्वा पूर्वविधानेन चरेदई व्रत विजः । पूर्वावधानेन मन्वाद्युनत्रैमासिकादिना अतिवृष्ट्वा टणच्छेद नासमर्था अतिकशा कशत्वेन दोहनवाहनायोग्या अतिबामा वर्षपर्यन्तं बाला तदतिक्रान्ता द्विवर्षीया। तथा च वृहदतिराः। “वर्षमावा तु बाला स्यादतिबाला हिवार्षिको। पतः परन्तु सा गौः स्यात्तरुणो दन्तजन्मनि ॥ पतएव वक्ष्यते "हिपादस्तु बिहायने" इति संवतः । “व्यापबानां बहना बन्धने रोधनेऽपि वा। भिषमिथ्योपचारे च हिगुणं गोव्रतञ्चरेत् ॥ एकप्रयत्ने निष्पन्ने बहनां गवां बधे प्रायश्चित्तगौरवमुक्तं न तु तन्त्रता पापभेदाभावात् । एकप्रयत्नजन्यत्वेनैकमेव गुरुतरपापमिति प्रायश्चित्तमपि तथा । बहनामित्येकाधिकपरम् । तदविवक्षायामपि गोहयवधे प्रयत्नाभेदेऽपि विशेषवचनाभावात् प्रायश्चित्तहैगुण्य युक्तम्। अपिशब्दात् गृहदाहादिना क्रमकते तु प्रायश्चित्तात्तिः। यथोपपातकानुवृत्तौ यमः। “गोनवहिहित: कल्पश्चान्द्रायणमथापि वा। अभ्यासे तु तयोर्भूयस्तत:शुद्धिमवाप्नुयात्"। तयोर्गोवधतदन्योपपातकयोः प्रकृतिविकृतिरूपयोः संवतॊपस्तम्बो। “एकाचेबहुभिः क्वापि देवाद्यापादिता भवेत्। पाद पादञ्च इत्यायाश्चरयुस्ते पृथक् पृथक"। इत्याया यत्र यहिहित व्रतं तत्र तस्यैव पादं प्रत्येक कुयुः। एकाचेदित्युपलक्षणम् अतो बहुभिईयोबहनाञ्च हनने प्रतिपूरुषं पादहयं त्रयं वा कल्पनौयमिति मिताचरा। वस्तुतस्तु एकाधिकानामेकैकपुरुषस्यक प्रयत्नजन्य
For Private And Personal Use Only