SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्ततत्त्वम् । ५१९ दैविध्यमुक्ताम् अन्यत्र कामाकामाभ्याम् इत्युक्तम् । यथा वृह स्पतिः। “कामाकामकृतं त्वेवं महापापं विधा मतम् । पुरुपापेक्षया चैव निष्कतिहि विधा स्मता" ॥ इत्यंञ्च गवयादिभ्रमेण यो गोबधस्तत्र गोबधस्य न ज्ञानकतत्वं गोत्वेनाज्ञानात् यदि गोत्वेन जानवप्यन्योद्देशक्षिप्तनाराचादिना यदि हन्ति तदापि न ज्ञानकतत्व तविषयकहननेच्छारूपहाराभावात् । षधनिरुतिरग्निपुराणे । "स्यात् प्राणवियोगफलकव्यापारी हननं स्मृतम्। रागाद्वेषात् प्रमादाहा खत: परत एव वा ॥ - अथ विप्रादिखामिकगोवधप्रायश्चित्तम् । तत्र मनुना *गोषु ब्राह्मणसंस्थाम” इत्यनेन दण्ड प्रकरणे ब्राह्मणस्वामिकवेन गोगुरुत्वमभिहितम् । नारदेन च । “देवब्राह्मणराजाच द्रव्यं विजेयमुत्तमम् । इत्युक्तम् अतस्तद्दधे गुरुप्रायश्चित्तं युक्तम् । तदाह मनुः । “उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् । कृतवापो वसेहोष्ठे चर्मणा तेन संवतः ॥ चतुर्थकालमनीयादक्षारलवणं मितम् । गोमूत्रेण चरेत् स्नानं हौ मासौ नियते. न्द्रियः ॥ दिवानुगच्छेत्तागास्तु तिष्ठन्नई रजः पिबेत् । शुक्रषित्वा नमस्कृत्वा रात्री वौरासनं वसेत्। तिष्ठन्तोष्वनुतिष्ठेत्तु व्रजन्तोष्वप्यनुव्रजेत्। आसौनासु तथासौनो नियतो वौतमत्सरः ॥ पातुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः। पतितां पङ्कलग्नां वा सर्वप्राणैविमोचयेत् ॥ उष्ण वर्षति शौते वा मारुते वाति वा भृशम्। न कुर्वीतात्मनस्वाणं गोरकत्वा तु शक्तितः ॥ प्रात्मानो यदि वान्येषां ग्टहे क्षेत्रे खलेऽथ वा। भक्षयन्ती न कथयेत् पिबन्तं चैव वत्सकम् ॥ अनेन विधिना यस्तु गोनो गामनुगच्छति। स गोहत्याकृतं पापं विभिर्मासैव्यपोहति ॥ वृषमैकादशा गाश्च दद्यात् सुचरितव्रतः। प्रवियमाने सर्वस्वं वेदविभयो निवेदयेत्” ॥ उपपातकसंयुक्तो For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy