________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
ऽप्येवं वक्ष्यते। वराहपुराणे “अथापरं महाराज ! व्रतमारोग्य. संजितम्। कथयामि परं पुण्यं सर्वपापप्रणाशनम् ॥ तस्यैव माघमासस्य सप्तम्यां समुपोषितम्। पूजयेद्भास्करं देवं विष्णुरूपं सनातनम् ॥ श्रादित्य ! भास्कर ! रवे ! भानो ! सूर्य ! दिवाकर !। प्रभाकरति संपूज्यो देवः सर्वेश्वरो रविः ॥ षष्ठयाञ्चैककताहारः सप्तम्यां समुपोषितः । अष्टम्याञ्चैव भुजौत एष एव विधिः स्म तः ॥ अनेन वत्सरं पूर्ण विधिना योऽचयेद्रविम्। तस्यारोग्यं धनं धान्य मिह जन्मनि जायते ॥ परत्र च शुभ स्थानं यहत्वा न निवर्तते ॥ सप्तम्यां समुपोषित इति पादिकर्मणि तः। तेन सप्तम्यां समुपवस्तुमारब्धवानित्यर्थः । ततश्च प्रातः सप्तम्यामेव उपवाससङ्कल्पः । रविश्व विष्णुरूपतया पूजाकाले ध्येयः अभिलापे तु तत्तिथावित्य वा आरभ्येति ऐहिकागेग्यधनधान्यपारलौकिकशुभस्थानलाभकामः। संत्रसरं यावदारोग्यव्रतमिति विशेषः । ततः प्रभृति सप्तम्यामुपवासं कुर्वन् । “आदित्य ! भास्कर! रखें ! भानो! सूर्य ! दिवाकर! नमस्तुभ्यं" इति मन्वेण पूजयेत् । अत्र षष्ठयादिषु तत्तत् कर्मविधानात् षष्ठौसमतेत्यस्य न विषयः कालिकापुराणे भक्त प्रति सूर्यवाक्यम। “प्रदृष्ट्वा मां न भुञ्जोत विण्मत्रं नैव दर्शयेत्” । तथा “मदर्चा धृतनिर्माल्यं शरीरे न तु धारयेत्"। अर्चा प्रतिमा।
अथ विधानसप्तमौ कल्यचिन्तामणी "अर्काग्रं शुचिगोमयं सुमरिचं तोयं फलञ्चाश्ते मूलं नक्तमुपोषणञ्च विधिवत् रुत्वैकभक्तं नरः । क्षीरं वायशनं हताशन मिति प्रोक्तान्यमूनि क्रमात् । कृत्वा द्वादशसप्तमी दिनकृतः प्राप्नोत्यभौष्टं फलम् ॥ अत्राचार्काग्रादौतरभोजननिवृत्तिरवसीयते तपस्त्वात् तथा च मत्स्यपुराणं “तपोभिः प्राप्यतेऽभीष्टं नासाध्यं हि तपस्यतः । दुर्भगत्वं वृथा लोको वहते सति साधने" ॥ तपसः लोशस्वभावत्वं तत्रैवोक्तम् “उमेति चपला पुत्रि न क्षमं तावक वपुः। सोढ़ ल शस्वभावस्य तपसः सौम्यदर्शने" ॥ व्यक्तमुक्त यथा “अर्कपत्राङ्करमात्रमन्तरौक्षरहौतकं कपिलाविड़यवमानं मञ्जुलं मरौचं जलम्। कदलीफलमध्यन्तु कणामात्र
For Private And Personal Use Only