________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४७८
प्रायश्चित्ततत्त्वम् । नमपि तदुपरि पतित सद्यः शरीरिणं स्वर्ग नयति" इति तथा शिवरात्रिव्रते दैववशसम्पन्न लुब्धदेहसंसर्गेण जल यौफलपत्र पातादिनापि श्रीमहादेवपादादीनां प्रौतिरित्यादि दर्शनाचा
होनादपि प्रधानात् फलसिद्धिः। अतएव लोके पुण्यवुया अर्चाद्यङ्ग विनापि यथा कथञ्चित् दीयते इति व्यवहार: तथा च दानरत्नाकरे । "सर्वत्र गुणवहान खपाकादिष्वपि स्मृतम् । टेशे काले विधानेन पावे दत्तं विशेषतः ॥ गुणवत् फन्तवत् देश स्वभावतः कृष्णसारप्रचरणदेश अत्रापि स्वभूमी परभूमी तु तदनुमतायाम् । तथा च महाभारतम्। “नाननुज्ञातभूमिहि यज्ञस्य फलमत्ते" ॥ यज्ञस्येति वैदिक कर्मोपलक्षगम्। काले रानादौतरत्र विधानेन प्रामुखत्यादिना। पाने विद्यातपस्या युक्त । दत्तं दान विशेषत: समग्रफलाये. त्यर्थः। तथा च दृष्टान्ततया ज्ञानक्तपापस्य भवदेवभट्ट नापि शूद्रगतवस्त्रादिदानकामस्यैव धान्या ब्राह्मणगतवस्त्रादिदानखेऽपि म कामनाकृतब्राह्मणगतदानफलम् । अपि तु ब्राह्मणगतदानमात्रफलम् इत्यभिहितम्। एवञ्च दानादिकर्म मया कत्तव्यम् इति सम्यक्सङ्कल्पजनितेच्छापि धर्मकारणम् । *सम्यक्सङ्कल्पजः कामो धर्ममूनमिदं स्मृतम् ॥ इति याजवल्कावचनात्। तथा "धर्माय पुनरारम्भः सङ्कल्पोऽपि न निष्फलः” इति तट्टोकायां यत्तु योगियाज्ञवल्कवचनम् । "विधिहौन भवेद्दष्ट कृतम श्रद्धया तु यत्। तहरन्त्य मुरास्तस्य मूढस्य दुष्कतात्मनः” इति तत् पूर्वोक्त श्रद्धाविधिसमायुक्तमित्यस्य प्रशंसार्थम्। यथा व्यस्ततिथेनिन्दा युग्मतिथेः प्रशंसा अन्यथा वाक्यभेदः स्यात् पूर्वोक्तापस्त ववचनविरोधश्च स्यात् ।
अथ विजातीयप्रायश्चित्तात् विजातीयपापनाशः । तथा
For Private And Personal Use Only