________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४५१
पातिकतत्त्वम् । निषेधः । विष्णुपुराणवचनमपि तत्पुण्यकालीपलक्षिततहिनपरम्। अन्यथा वासरपदवैयपित्तेः। राजमार्तण्डे भोजराजधृतम्। “अईराबादधवेत् स्यात् तस्मिन्बेवाहनि क्रिया । जल संक्रमणे भानोरपरऽहनि तत् क्रिया" ॥ इति वचनात् सञ्चारक्षणावच्छिन्नपूर्वापरदिनाई पुण्य कालोपलक्षित-दिनपरमपोति। स्त्रियास्तु पशुमांसभक्षणनिषेधमाह श्रीभागवते गद्यम्। “ये विह वै पुरुषाः पुरुषमेधेन जयन्ते याच स्त्रियो नृपशून् खादन्ति तांस ताच ते पशव इह निहता यमसदने यातयन्तो रक्षो गणाः शैनिका इव स्वधितिनाऽवदायासक् पिबन्ति” इति स्वधितिना कुठारेण अवदाय खण्डयित्वा मनुः। “मत्त क्रुडातुराणाञ्च न भुञ्जौत कदाचन । केशकौटावपन्नञ्च पदा स्पृष्टच कामतः ॥ भ्रूणनावेक्षितञ्चैव संस्पृष्टचाप्युद क्यया। पतत्रिणावलौढच शना संस्पृष्टमेव च ॥ गवा चानमुपध्रातं स्पृष्टानञ्च विशेषतः । गणान्नं गणिकावञ्च विदुषा च जुगुप्सितम् ॥ शूक्त पर्युषितं चैक शूद्रोच्छिष्टन्तथैव च । स्तेन गायनयोश्चैव तक्ष्णो वर्वार्द्ध षिकस्य च ॥ चिकित्सकस्य मृगयोः करस्योच्छिष्टभोजिनः। उग्रानं सूतिकानञ्च पर्या चान्तमनिर्दशम् ॥ अनर्चितं वृथामांसमवीरायाश्च योषितः । हिषदन्न नगर्यब पतितानमवक्षुतम् ॥ पिशुनावृतिनोश्वान क्रतुविक्रयिणस्तथा। मृष्यन्ति ये चोपपतिं स्वौनितानाच सर्वशः ॥ अनिर्दशश्च प्रेतान्नं अतुष्टिकरमेव च। राजान्न तेज पादत्ते शूद्रानं ब्रह्मवर्चसम्॥ प्रायुःसुवर्णकारान्न यशश्वविकर्तिनः । विष्ठा वाईषिकस्यानं शस्त्रविक्रयिणो मलम् ॥ भुवा चान्यतमस्याबममत्या क्षपणं हम। मत्या भुत्ता चरेत् कच्छ रेतो विगमूत्रमेव च ॥ नाद्यात् शूदस्य पक्वान्नं विहानवाधिनो दिजः । आददौताममेवास्मादत्तावकरात्रि
For Private And Personal Use Only