________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३८८
भाकितत्त्वम् ।
"
भूत्वा प्रणवव्याहृतिसावित्रात्मकेण त्रिकेण सूय्याभिमुख जलाञ्जलिं क्षिपेत् । अनन्तरमुदुत्यं चित्र देवानामिति ऋक्त्रयेण चोपस्थानं कुर्य्यात् उचितमृग्हयेनेति पाठो भोजराजाद्यनुमतः । एकाञ्जलिर्वच्यमाण गोभिलोक्तवानल्योर्व्यवस्थामाह व्यासः । " कराभ्यान्तोयमादाय गायच्या चाभिमन्त्रितम् । श्रादित्याभिमुखस्तिष्ठन् विरुङ्घः सन्ध्ययोः क्षिपेत् । मध्याह्ने तु सक्कदेवं चेपणौयं द्विजातिभिः ॥ श्रवाभिमन्त्रितमित्युक्तेर्वारत्रयं मन्त्रपाठः । प्रधानादृत्तौ गुणावृत्तिन्यायेनापि मन्त्रावृत्तिरेवमेव समुद्रकरभाष्यम् प्रज्जलितेपे कारणमाह काश्यपः । “त्रिंशत्कोच्यो महावौखाः मन्देह नाम राचसाः । कृष्णातिदारुणा घोराः सूयमिच्छन्ति खादितुम् ॥ ततो देवगणाः सर्वे ऋषयश्च तपोधनाः । उपासतेऽत्र ये सन्ध्यां प्रचिपन्युदकाञ्जलिम् ॥ दान्ते तेन ते देखा बच्चोभूतेन वारिणा । एतस्मात् कारणात् विप्राः सन्ध्यां नित्यमुपासते " ॥ उपस्थाने विशेषमाद्द छन्दोग परिशिष्टम् । " तदसंयुक्त पाणिर्वा एकपादपादपि । कुर्य्यात् कृताञ्जलिर्वापि ऊर्द्ध बाहरथापि वा” ॥ तदुपस्थानं भूम्य लग्न गुल्फभागो भूमिष्ठे कचरणो भूमिलग्नाईचरणो वा कुर्य्यात्तत्र कृताञ्जलिः । ऊर्द्धबाहुर्वा भवेत् प्रादगतविकल्पे प्रयासबाहुल्यात् फलबाहुल्यं तत्रैवोक्तम् । "यत्र स्यात् क्वच्छभूयस्त्वं श्रेयसोऽपि मनोषिणः । भूयस्त्वं ब्रुवते तत्र कच्छ्रात् श्रेयो ह्यवाप्यते ॥ हस्तगतविकल्पे हारीतः । “सायं प्रातरुपस्थानं कुर्य्यात् प्रवल्लिरानतः । ऊर्द्ध बास्तु मध्याह्ने तथा सूर्यस्य दर्शनात् ॥ तेन प्रातः सायं कृतावलिः । मध्याह्ने ऊर्द्ध बाहुरित्यर्थः । ऋष्यादिकमाह व्यासः । “उदुत्यं जातवेदेति ऋषिः प्रस्कन उच्चते । इन्दोगायकामेवास्य सूर्यो दैवतमेव च ॥ अग्निष्टोम उपस्थाने विनियोगः प्रकीर्त्तितः ।
For Private And Personal Use Only
·