________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाङ्गिकतत्त्वम् ।
३८७ टतोया च गायत्रौ चतुर्थमापोष्ठेिति ऋक्त्रयम् इतौदं मार्जन मार्जनक्रियाकरणमित्यर्थः। रामायणम्। "ऋगन्ते मार्जनौं कुर्यात् पादान्ते वा समाहितः। आपोहिष्ठे त्यूचा कार्य मार्जनन्तु कुशोदकैः। प्रतिप्रणवसं युक्तं क्षिपेन्मूर्डि पदे पदे। वचस्यान्तेऽथवा कुर्यादृषौशां मतमौदृशम् । पापो. हिष्ठेति सूतस्य सिन्धुहोपऋषिः स्मृतः । आपो वै देवता छन्दो गायत्रो मार्जन स्मृतम् ॥ छन्दोगपरिशिष्टम्। “करेणोइत्य सलिल घ्राणमासज्य तच च। अपेदनायतासुर्वा त्रि: सकहाघमर्षणम् ॥ हस्तन जलमुत्य तत्र घ्राणमर्पयित्वा प्राणनिरोधं विना वाशब्दाविरुद्धप्राणी वा सचिर्वा ऋतञ्च सत्यमित्यादि मन्वं जपेत् । मार्जनानन्तर ब्राझेऽपि "जलपूर्ण तथा इस्त नासिकाग्रे समर्पयेत्। ऋतञ्चेति पठित्वा तु तन्नलन्तु क्षितौ क्षिपेत् ॥ योगियाज्ञवल्क्यः । “पुरा कल्पे समुत्पना मन्त्राः कर्मार्थमेव च। अनेनेदन्तु कर्तव्यं विनियोगः स उन्नते" ॥ इति सामान्यतोऽभिधायापि 'अघमर्षणसूक्तस्य ऋषिः स्यादघमर्षणः। अनुष्टुप् च भवेत् छन्दो भाववृत्तस्तु दैवतम्। अखमेधावभृय के विनियोगः प्रकीर्तितः ॥ इत्यनेनाघमर्षणसूतस्य अश्वमेधावभृथके कर्मणि विशेषतोऽभिधानात् कर्मान्तरदृष्टार्थ तथैवाभिधान न तु तत्तत् कमणि विनियोगार्थम्। अतएव तेनैव तदुक्ताम्। “सर्वपाधापनोदार्थ स्मतिकारैरुदाहृतम्। हत्वा लोकानपीमा स्त्री स्त्रिः पठेदघमर्षणम्"। इत्यनेन सर्वपापापनोदाय पाठाय विहितम् । न तु तत्तत् पाठे विनियोग इति एवं सर्वत्र सुधौभिर्भाव्य भाववृत्त इति भावः सृष्टिस्तत्र वृत्त: प्रहत्तो ब्रह्मा इत्यर्थः । छन्दोगपरिशिष्टम् । “उत्थायाकं प्रतिप्रोहेत् त्रिकेणाञ्जलिमम्भसः। उञ्चित्रमग्हयेनाथ चोपतिष्ठेदनन्तरम्” ॥ उत्थितो
For Private And Personal Use Only