________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-३६६
पाक्षिकतत्वम् । पातुरः स्नानसम्बईकरोगवान् । प्रतएव विष्णुधर्मोत्तरं “नोपक्षितव्यो व्याधिः स्वात् रिपुरल्योऽपि भार्गव। महानिशा तु विज्ञेया मध्यमं प्रहरहयम्। तस्यां स्नानं न कर्त्तव्यं काम्यनैमित्तिकादृते”। इति देवलवचनात् । अत्र न वासोभिः सहेत्यनेन बहुवासो निषेधात् स्नाने हिवासस्व प्रतीयते। अजस्र पुनः पुनः। तेन वारुण्यादिसंक्रान्त्यादिनिमित्तभेदप्राप्तमेकदा नानास्नानं निषिध्यते । किन्तु तन्त्रेण प्रसङ्गेन चैकं स्नानम् । तथा च निगमः “नावर्तयेत् पुनः कर्म तर्पणादिकमन्वहम् । काम्यनैमित्तिके हित्वा एकं टेकत्र वासरे ॥ विषुवहिवसे प्राप्त पञ्चतीर्थों विधानतः। स्नात्वा सङ्कर्षणं कृष्णं दृष्ट्वा भद्राच भो विजाः । नर: समस्तयज्ञानां फलं प्राप्नोति दुर्लभम्” इति ब्रह्मपुराणोत मार्कण्डेयदे प्रद्युम्नसरोवरे समुद्ररूपादितौथभेदादौ तन्त्रप्रसङ्घयोरभावात् पुनः पुनरेकदिनेऽपि नाना• स्नानमिति “व्यपोह्य चाष्टम भागमुदयाद् यत्र कुत्रचित् । तिथ्योर्युग्मेऽम्ययुग्म वा सक्कदाह्निकमाचरेत् ॥ अविज्ञाते सुगमतया निन्दितकर्ततया च। बौधायन: "सवन्तोष्वनिरुद्धासु वयोवर्णा हिजातयः। प्रातमत्थाय कुर्वीरन् देवर्षिपिटतर्पणम् ॥ निरुद्धासु न कुरिन्द्र शभाक् सेतुकद्भवेत् । तस्मात् परकतान् सेतून् कूपांश्च परिवर्जयेत् ॥ उद्द,त्य वा बौन् पिण्डान् कुर्यादापत्सु नो सदा। निरुद्धासु च मृतपिण्डान् कूपातु नोन् घटांस्तथा ॥ निरुद्धासु सेतुभिनिरुद्धप्रवाहासु। अत्र परकतान् इत्यनेन उत्सृष्ट कूपादेरपि तथात्वात्तवाघि घटपिण्डोद्धारः। अतएव मनुनापि निपानकक्षुरित्यभिहितम्। न तु निषानखामिनः इति। यथा “परकीयनिपानेषु स्नाया.व कदाचन । निपान कर्तुः स्नात्वा हि दुष्कतांशन लिप्यते” ॥ निपातं जलाधारमात्रं तथा च
For Private And Personal Use Only