________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाक्षिकतत्वम् । सनमस्कारकं मतम् । प्रगम्यागमनात् स्तेयात् पापिभ्यश्च प्रतिग्रहात्। रहस्याचरितात् पापात् मुच्यते स्नानमाचरन् । प्रकर्तुमसमर्थश्चेत् जुहोति यजति क्रियाः। स्नानध्यानजपैनिरामानं शोधयेद बधः" ॥ तूष्णीममन्त्रकं सनमस्कारकम् । तूष्णोमित्यनेन वेदमन्ववर्ज शूद्रस्य इति स्म तिवाक्य कवाक्यतया शूद्रस्य वेदमन्त्र मात्र निषेध इति वाचस्पतिमित्राः छन्दोगाडिकोऽप्येवम्। वस्तुतस्तु सनमस्कारकमित्यनेन म्नानस्यैव नमस्कारवत्त्व प्रतीयते। न त्वनुपस्थिततौर्थनमस्कारवत्त्वम् । तृष्णोमवेत्येवकारेण पौराणिकादेरपि निषेधः । एवञ्च "मा-- रतिः शुचिर्भत्यभर्ती बाइक्रियापरः। नमस्कारेण मन्त्रेण पञ्चयज्ञान हापयेत् ॥ इति याज्ञवल्काविशेषोपदिष्टनमस्कारेतरत्र शूद्रस्य पौराणिकमन्त्रपाठ: प्रतीयते। अगम्येत्यादिना पापक्षयः प्रतीयते। ब्रह्मपुराणम्। “नद्यां प्रत्येकशः स्नाने भवेत् गोदानजं फलम्। गोप्रदानश्च दशभिस्तासां पुण्यन्तु सङ्गमे" ॥ देवन्तः। “न नदौषु नदी ब्रूयात् पर्वतेषु च पर्वतम्। नान्यत् प्रशंसेत्तत्रस्थ स्तोर्थेष्वायतनेषु च ॥ नदी न नदौत्वेन ब्रूयात् किन्तु गङ्गादिविशेषनामत्वेन ब्रूयात् । तोर्यादौ स्थित्वा तीर्थान्तरं न प्रशंसेत । विष्णुधर्मोत्तरे “प्रकारणं नदीपारं बाहुभ्यां न तरेत्तथा। न प्रशंसेनदौतोये नदी. मन्यां कथञ्चन ॥ न गिरी पर्वतं राम न राज्ञः पुरतो नृपम् । असन्तर्प्य पितृन् देवान् नदौपारन्तु न व्रजेत्"। मनुः “न स्नानमाचरेद भुक्वा नातुरो न महानिशि। न वासोभिः सहाजन नाविज्ञाते जलाशये" ॥ न स्नानमाचर त्वति रागप्राप्तस्नाननिषेधः नित्यस्याप्राप्तत्वात् नैमित्तिकनिषेधवक्तमशक्यत्वात् "नैमित्तिकानि काम्यानि निपतन्ति यथायथा । तथा तथैव कार्याणि न कालन्त विधीयते” ॥ इति दक्षोक्तः ।
For Private And Personal Use Only