________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
कितत्त्वम् ।
३४१
हिराचमनरूप भोजनधी प्राप्त्यर्थः । अत्र दन्तधावनस्य शोधकत्वप्रतीतेः प्राधान्यम् । अतएव " ततः स्नानं प्रकुर्वीत दन्तधावनपूर्वकम्" इति दचोक्तमानन्तय्र्यमात्रपरम् श्रारम्भपीया या दृष्टेपणमासप्राक् कर्त्तव्यत्ववत् न त्वङ्गाङ्गिभावार्थमिति वातातपस्य पूर्ववचनं विधायकं परवचनस्य निषेधकम् । तथा च । उपवासेन हेतुनेति दानसागरप्रायश्चित्तविवेकौ । उपवासे चेति पाठे कालविवेके चकारादनुक्तादिष्वपि व्याख्यासम् । एतेन न दुष्येतेति मैथिलो हेयम् । व्यक्तमाह विष्णुः । " श्रहे जन्मदिने चैव विवाहे जोर्यसम्भवे । व्रते चैवोपवासे च वर्जयेद्दन्तधावनम् ॥ इति । " दन्तधावनमद्यात्
1
प्राङ्म ुख उदङ्मुखो वेति” । गोतमः । " दन्तश्लिष्टे दन्तवदन्यत्र जिह्वाभिमर्षणात् प्राक् च्युतेरित्येके” । च्युतेरास्राववद्दिद्यात् निगिरनेव तत् शुचिरिति निह्नाभिमर्षणायोग्यं दन्तलग्नम् waterनकं न भवतीत्यर्थः । एतच्चानुपलभ्यमानरसविषयम् । " दन्तवहन्त लग्नेषु रसवर्जने” इति शङ्खवचनात् । जिह्नाभिमर्षणेऽप्यशक्योरणे न दोषः । “भोजने दन्तलग्ने च निर्हत्याचमनञ्चरेत्। दन्त लग्न म संहार्यं लेपं मन्येत दन्तवत् ॥ न तत्र बहुशो यत्न कुर्य्यादुद्धरणे पुनः ॥ भवेदशौचमत्यन्तं तृणवेधात् व्रणे कृते” ॥ इति देवलवचनात् । च्युतेरित्यमुपलभ्यमानरसविषयम् । श्रस्रावो लाला । तदन्निगिरनित्यर्थः । अतएव शोषितं यथा न भवति तृणादिना दन्तलग्ननिःसारणाचरणं छन्दोग परिशिष्टम् । " नारदाद्युक्तवर्त्तेिय - मष्टाङ्गुलमपाटितम् । स त्वचं दन्तकाष्ठ स्यात्तदग्रेण प्रधावयेत् ॥ उत्थाय नेत्रे प्रक्षाल्य शुचिर्भूत्वा समाहितः । परिजप्य तु मन्त्रेण भचयेद्दन्तधावनम् ॥ आयुर्बलं यशोवर्थः प्रजाः पशुवसूनि च । ब्रह्ममन्त्राच्च मेधाच्च त्वनो धेहि वनस्पते” ॥
For Private And Personal Use Only