________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३१५
श्रादतत्त्वम् । नेनाभ्युदयिकथावत्वं प्रतीयते। प्रातरामन्त्रितानिति पूर्व दिननिमन्त्रणनिरासाथै युग्मानिति प्रयुग्मव्यावृत्त्यर्थम् उभयतः पिपक्षे मातामहपक्षे च दैवपक्षे युग्मत्वस्य पार्वणे प्राप्तत्वात् तथा पार्वणवदुदङ्मुखीकृत्य ब्राह्मणानुपवेश्य वश्यमाणप्रकारेण कुशान् दद्यात् । कर्तुस्तु पावणवत्र दक्षिणाभिमुखत्वं किन्तु प्रानु खत्व पिण्डदाने तथादर्शनात् । एवञ्चाभ्युदयि के युग्मा ब्राह्मणा: समूला दर्भाः “प्राम खेभ्य उदप खो दद्यात् उदनु खेभ्यः प्रामु खो वा” इत्याखलायनवचनेऽपि हितीयकल्पाभिधान छन्दोगपिटपक्षपरम्। न चैतहेवपक्षपिपक्षोभयसाधारणच्छन्दोगपरमस्तु अधिशेषादिति वाच्यम् प्राभ्युदयिके छन्दोगानामपि देवपक्षस्य पार्वणतुल्यत्वात् “ये चान विश्वेदेवार्थ पूर्व विप्रा निमन्विताः। प्राङ्मुखान्यासनान्येषां हिद पहितानि च” इति देवलोक्तसर्वशाखिगोचरसामान्यविधीनां सङ्कोचे हेवभावात्। किञ्च यथा पावणे छन्दोगतरेषां ब्राह्मणयुग्मत्वप्रान खत्वयोः कत्तुंरुदङ्मुखत्वस्य च दैवे प्राप्तत्वेन विध्यभावात् पितृपक्ष एव ब्राह्मणयुग्मत्व प्रामु खत्वं कर्तुंरुदम, खत्वं विधेयम्। तथा छन्दोगानामपि साहचर्यात् पार्वणप्राप्तब्राह्मणोदन, खत्वमनद्य पितृपक्ष एव कर्तुः प्रामु खत्वमावविधेयत्वम् । एतेन छन्दोगानां दैवब्राह्मणोदन खत्वं मैथिलमतं निरस्तम् । अन्यथा पार्वणेनैव ब्राह्मणोदन खत्वस्य प्राप्तत्वे पितृब्राह्मणस्य च प्राप्तत्व विध्यनुवादापत्तेः। किन्वत वसुसत्ययोर्देवतात्वं पितृपक्षवत् मधुमन्त्रवर्जनश्चेति पार्षणाविशेषः। ऋजुना देवतीर्थेन न तु पिततीर्थेन सव्यस्य वामस्य देववत् दक्षिणजानुपातेन प्रागनकुश इययुक्तासनेन च। पूर्वम् ऋजुहस्तेन कुशदानमुक्त तत्सम्प्रदानप्रकारच पितृभ्य इतौति इतौत्यनेन गोत्रनामभिरामन्वाति
For Private And Personal Use Only